| RAdhy, 1, 400.1 |
| tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / | Kontext |
| RAdhy, 1, 401.1 |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam / | Kontext |
| RAdhy, 1, 436.2 |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam // | Kontext |
| RArṇ, 11, 112.2 |
| karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // | Kontext |
| RArṇ, 12, 15.2 |
| śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / | Kontext |
| RArṇ, 12, 20.1 |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam / | Kontext |
| RArṇ, 12, 20.2 |
| māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 12, 110.2 |
| śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // | Kontext |
| RArṇ, 12, 114.2 |
| vedhayet sarvalohāni kāñcanāni bhavanti ca // | Kontext |
| RArṇ, 12, 119.2 |
| tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet / | Kontext |
| RArṇ, 12, 126.2 |
| sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 141.2 |
| pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 12, 146.2 |
| ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 12, 178.2 |
| lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 227.2 |
| niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // | Kontext |
| RArṇ, 12, 251.0 |
| tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 265.2 |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 267.2 |
| tena lepitamātreṇa śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 274.3 |
| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 315.2 |
| yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // | Kontext |
| RArṇ, 12, 320.0 |
| tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // | Kontext |
| RArṇ, 14, 125.2 |
| andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // | Kontext |
| RArṇ, 15, 59.2 |
| tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 15, 62.2 |
| pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 16, 30.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 77.1 |
| sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / | Kontext |
| RHT, 18, 55.2 |
| hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // | Kontext |
| RHT, 18, 57.1 |
| hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / | Kontext |
| RHT, 18, 67.1 |
| bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / | Kontext |
| RRÅ, V.kh., 14, 37.2 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 14, 41.2 |
| tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 63.0 |
| uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 69.2 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 81.0 |
| kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 85.2 |
| ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 88.3 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 92.2 |
| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 15, 35.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 37.3 |
| caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 71.3 |
| drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 15, 78.2 |
| sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // | Kontext |
| RRÅ, V.kh., 15, 94.0 |
| nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 107.0 |
| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 114.2 |
| koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 15, 127.2 |
| dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 27.0 |
| anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 36.2 |
| koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 41.3 |
| vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 52.1 |
| caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 16, 54.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // | Kontext |
| RRÅ, V.kh., 16, 70.3 |
| pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 16, 80.0 |
| anena śatamāṃśena tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 84.0 |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 96.2 |
| śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 97.2 |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 103.2 |
| tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 17, 28.2 |
| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // | Kontext |
| RRÅ, V.kh., 18, 62.0 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 64.3 |
| tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 67.2 |
| ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 18, 72.3 |
| daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 82.0 |
| drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 18, 96.2 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 18, 125.2 |
| taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 126.3 |
| tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 128.2 |
| vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 19, 14.3 |
| bhavanti puṣparāgāste yathā khanyutthitāni ca // | Kontext |
| RRÅ, V.kh., 19, 22.3 |
| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 19, 28.2 |
| bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // | Kontext |
| RRÅ, V.kh., 19, 30.2 |
| kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // | Kontext |
| RRÅ, V.kh., 19, 32.2 |
| kārayetpūrvavattāni mauktikāni bhavanti vai // | Kontext |
| RRÅ, V.kh., 19, 91.0 |
| svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 116.2 |
| gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 65.0 |
| evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 67.2 |
| samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 70.3 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 72.3 |
| tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // | Kontext |
| RRÅ, V.kh., 20, 75.2 |
| tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 20, 81.2 |
| evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 20, 82.3 |
| tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 85.2 |
| kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 86.2 |
| śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 88.2 |
| ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 91.0 |
| daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 94.0 |
| bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 20, 138.3 |
| tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 139.2 |
| mārayetpuṭayogena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 141.2 |
| evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 4, 107.1 |
| saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 5, 8.1 |
| sahasrāṃśe site heme divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 5, 10.1 |
| evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 5, 15.1 |
| lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / | Kontext |
| RRÅ, V.kh., 5, 17.1 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 5, 20.1 |
| vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 5, 22.2 |
| trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 5, 29.2 |
| evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 21.2 |
| samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate // | Kontext |
| RRÅ, V.kh., 6, 42.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 6, 48.2 |
| ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 65.2 |
| evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 69.2 |
| aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā // | Kontext |
| RRÅ, V.kh., 6, 75.1 |
| samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 82.1 |
| ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 92.1 |
| sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 6, 103.2 |
| drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 48.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 49.2 |
| vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 53.2 |
| liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 7, 58.1 |
| vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 7, 71.0 |
| sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 7, 88.2 |
| candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 7, 91.1 |
| śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 7, 101.2 |
| candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 7, 109.2 |
| deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 7, 123.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 8, 18.0 |
| datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 21.2 |
| evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 25.2 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 27.1 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 8, 41.2 |
| stambhate nātra saṃdehastāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 56.3 |
| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 65.0 |
| drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 74.3 |
| athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 82.3 |
| catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 85.2 |
| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 89.2 |
| daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 92.0 |
| tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 8, 105.2 |
| tārārdhena samāvartya tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 124.3 |
| pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 131.3 |
| tārārdhena samāvartya śuddhatāraṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 8, 133.1 |
| ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 9, 32.2 |
| tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 64.3 |
| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 9, 80.2 |
| candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 92.2 |
| catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 97.0 |
| liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 9, 100.2 |
| athavā patralepena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 108.2 |
| drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRS, 11, 114.2 |
| kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // | Kontext |