| RājNigh, 13, 202.2 | |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RHT, 8, 3.1 | |
| atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / | Kontext |
| RRĂ…, V.kh., 4, 155.1 | |
| tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / | Kontext |