| ÅK, 1, 25, 41.1 | 
	| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext | 
	| ÅK, 1, 26, 139.2 | 
	| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // | Kontext | 
	| BhPr, 1, 8, 53.2 | 
	| tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // | Kontext | 
	| BhPr, 1, 8, 69.1 | 
	| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Kontext | 
	| BhPr, 1, 8, 69.2 | 
	| upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ // | Kontext | 
	| BhPr, 1, 8, 70.1 | 
	| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Kontext | 
	| BhPr, 1, 8, 71.1 | 
	| kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram / | Kontext | 
	| BhPr, 2, 3, 120.1 | 
	| pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 121.2 | 
	| evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate // | Kontext | 
	| BhPr, 2, 3, 122.2 | 
	| samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // | Kontext | 
	| BhPr, 2, 3, 123.2 | 
	| evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam // | Kontext | 
	| BhPr, 2, 3, 124.1 | 
	| kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram / | Kontext | 
	| KaiNigh, 2, 13.1 | 
	| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / | Kontext | 
	| KaiNigh, 2, 13.2 | 
	| kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram // | Kontext | 
	| MPālNigh, 4, 9.1 | 
	| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Kontext | 
	| MPālNigh, 4, 9.2 | 
	| kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram // | Kontext | 
	| RAdhy, 1, 161.1 | 
	| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / | Kontext | 
	| RAdhy, 1, 232.1 | 
	| palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam / | Kontext | 
	| RAdhy, 1, 236.1 | 
	| tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam / | Kontext | 
	| RAdhy, 1, 237.2 | 
	| ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // | Kontext | 
	| RArṇ, 14, 169.1 | 
	| kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā / | Kontext | 
	| RArṇ, 17, 31.1 | 
	| śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / | Kontext | 
	| RArṇ, 17, 56.1 | 
	| atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye / | Kontext | 
	| RArṇ, 6, 36.1 | 
	| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Kontext | 
	| RArṇ, 6, 38.2 | 
	| lepayettena kalkena kāṃsyapātre nidhāpayet / | Kontext | 
	| RājNigh, 13, 1.2 | 
	| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Kontext | 
	| RājNigh, 13, 32.1 | 
	| kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / | Kontext | 
	| RājNigh, 13, 33.1 | 
	| kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / | Kontext | 
	| RājNigh, 13, 34.2 | 
	| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext | 
	| RājNigh, 13, 47.2 | 
	| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // | Kontext | 
	| RCint, 6, 80.0 | 
	| rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam // | Kontext | 
	| RCint, 7, 59.1 | 
	| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Kontext | 
	| RCūM, 14, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext | 
	| RCūM, 14, 173.2 | 
	| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Kontext | 
	| RCūM, 14, 174.2 | 
	| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext | 
	| RCūM, 14, 175.2 | 
	| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext | 
	| RCūM, 14, 176.1 | 
	| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Kontext | 
	| RCūM, 14, 177.1 | 
	| ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Kontext | 
	| RCūM, 14, 178.1 | 
	| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / | Kontext | 
	| RCūM, 14, 179.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Kontext | 
	| RCūM, 4, 43.1 | 
	| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext | 
	| RCūM, 5, 90.1 | 
	| kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / | Kontext | 
	| RMañj, 3, 27.1 | 
	| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / | Kontext | 
	| RMañj, 5, 60.2 | 
	| dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // | Kontext | 
	| RMañj, 6, 85.1 | 
	| vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / | Kontext | 
	| RPSudh, 1, 108.1 | 
	| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Kontext | 
	| RPSudh, 2, 62.1 | 
	| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / | Kontext | 
	| RPSudh, 4, 111.2 | 
	| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext | 
	| RPSudh, 4, 112.1 | 
	| taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati / | Kontext | 
	| RPSudh, 4, 113.1 | 
	| mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam / | Kontext | 
	| RPSudh, 4, 113.2 | 
	| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Kontext | 
	| RPSudh, 4, 114.1 | 
	| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Kontext | 
	| RPSudh, 5, 42.1 | 
	| pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / | Kontext | 
	| RPSudh, 5, 93.1 | 
	| tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ / | Kontext | 
	| RPSudh, 7, 64.2 | 
	| yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 1.2 | 
	| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Kontext | 
	| RRÅ, R.kh., 9, 17.1 | 
	| tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / | Kontext | 
	| RRÅ, R.kh., 9, 33.2 | 
	| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Kontext | 
	| RRÅ, R.kh., 9, 61.2 | 
	| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // | Kontext | 
	| RRÅ, R.kh., 9, 63.1 | 
	| kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / | Kontext | 
	| RRÅ, V.kh., 17, 6.1 | 
	| ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 17, 8.2 | 
	| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Kontext | 
	| RRÅ, V.kh., 5, 45.2 | 
	| gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // | Kontext | 
	| RRÅ, V.kh., 6, 69.1 | 
	| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / | Kontext | 
	| RRÅ, V.kh., 8, 106.1 | 
	| tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam / | Kontext | 
	| RRS, 10, 66.2 | 
	| ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // | Kontext | 
	| RRS, 11, 127.3 | 
	| kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // | Kontext | 
	| RRS, 5, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext | 
	| RRS, 5, 204.2 | 
	| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext | 
	| RRS, 5, 205.2 | 
	| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext | 
	| RRS, 5, 206.2 | 
	| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Kontext | 
	| RRS, 5, 207.1 | 
	| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Kontext | 
	| RRS, 5, 208.1 | 
	| ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Kontext | 
	| RRS, 5, 209.0 | 
	| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // | Kontext | 
	| RRS, 5, 211.2 | 
	| kāṃsyārakūṭapatrāṇi tena kalkena lepayet / | Kontext | 
	| RRS, 5, 212.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Kontext | 
	| RRS, 8, 40.1 | 
	| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext | 
	| RRS, 9, 14.2 | 
	| kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Kontext | 
	| RSK, 2, 54.1 | 
	| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Kontext | 
	| ŚdhSaṃh, 2, 11, 27.1 | 
	| āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 84.2 | 
	| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 71.2 | 
	| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // | Kontext |