| RArṇ, 17, 120.2 | 
	| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext | 
	| RArṇ, 17, 121.1 | 
	| khoṭasya bhāgamekaṃ tu rasahemasamanvitam / | Kontext | 
	| RArṇ, 6, 113.3 | 
	| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // | Kontext | 
	| RHT, 14, 12.2 | 
	| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // | Kontext | 
	| RRÅ, V.kh., 10, 31.2 | 
	| dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // | Kontext | 
	| RRÅ, V.kh., 10, 57.1 | 
	| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Kontext | 
	| RRÅ, V.kh., 14, 54.2 | 
	| samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 14, 58.2 | 
	| tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 14, 66.1 | 
	| tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ / | Kontext | 
	| RRÅ, V.kh., 14, 78.1 | 
	| tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / | Kontext | 
	| RRÅ, V.kh., 14, 89.2 | 
	| mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // | Kontext | 
	| RRÅ, V.kh., 14, 97.2 | 
	| dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // | Kontext | 
	| RRÅ, V.kh., 15, 24.2 | 
	| pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 15, 61.2 | 
	| sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 16, 40.1 | 
	| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / | Kontext | 
	| RRÅ, V.kh., 16, 82.1 | 
	| tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / | Kontext | 
	| RRÅ, V.kh., 16, 94.2 | 
	| tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai // | Kontext | 
	| RRÅ, V.kh., 16, 102.1 | 
	| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Kontext | 
	| RRÅ, V.kh., 18, 138.2 | 
	| tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // | Kontext | 
	| RRÅ, V.kh., 18, 139.1 | 
	| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Kontext | 
	| RRÅ, V.kh., 18, 146.2 | 
	| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Kontext | 
	| RRÅ, V.kh., 18, 161.1 | 
	| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Kontext | 
	| RRÅ, V.kh., 4, 133.2 | 
	| tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 6, 104.1 | 
	| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / | Kontext | 
	| RRÅ, V.kh., 8, 106.2 | 
	| asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam // | Kontext | 
	| RRÅ, V.kh., 8, 107.1 | 
	| samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet / | Kontext | 
	| RRÅ, V.kh., 9, 20.1 | 
	| dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam / | Kontext | 
	| RRÅ, V.kh., 9, 22.2 | 
	| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Kontext | 
	| RRÅ, V.kh., 9, 26.1 | 
	| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Kontext | 
	| RRÅ, V.kh., 9, 32.1 | 
	| anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet / | Kontext | 
	| RRÅ, V.kh., 9, 33.1 | 
	| athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 9, 33.2 | 
	| etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 9, 37.2 | 
	| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Kontext | 
	| RRÅ, V.kh., 9, 38.1 | 
	| cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 9, 39.1 | 
	| anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 9, 79.2 | 
	| aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 9, 80.1 | 
	| khoṭatulyaṃ śuddhahema sarvamekatra drāvayet / | Kontext | 
	| RRÅ, V.kh., 9, 104.2 | 
	| tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // | Kontext | 
	| RRÅ, V.kh., 9, 105.2 | 
	| tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // | Kontext | 
	| RRÅ, V.kh., 9, 106.2 | 
	| anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 9, 107.2 | 
	| daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // | Kontext | 
	| RRÅ, V.kh., 9, 116.1 | 
	| divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / | Kontext | 
	| RRÅ, V.kh., 9, 116.2 | 
	| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // | Kontext | 
	| RRÅ, V.kh., 9, 116.2 | 
	| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // | Kontext | 
	| RRÅ, V.kh., 9, 131.1 | 
	| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext |