| BhPr, 1, 8, 72.1 |
| pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate / | Kontext |
| BhPr, 1, 8, 73.2 |
| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Kontext |
| RAdhy, 1, 160.2 |
| rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // | Kontext |
| RAdhy, 1, 232.2 |
| palāni nava tāmrasya pittalasya palatrayam // | Kontext |
| RAdhy, 1, 350.2 |
| atha pittalapatrāṇi liptvā yuktyānayā tathā // | Kontext |
| RArṇ, 12, 49.2 |
| tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // | Kontext |
| RCūM, 14, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext |
| RCūM, 14, 161.1 |
| rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / | Kontext |
| RPSudh, 4, 104.1 |
| pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā / | Kontext |
| RRS, 10, 66.2 |
| ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // | Kontext |
| RRS, 5, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext |
| RRS, 5, 190.0 |
| rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet // | Kontext |
| RSK, 2, 54.1 |
| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Kontext |