| RArṇ, 12, 223.1 |
| lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam / | Kontext |
| RCūM, 10, 60.2 |
| kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Kontext |
| RCūM, 15, 37.1 |
| dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ / | Kontext |
| RPSudh, 5, 125.1 |
| śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / | Kontext |
| RRÅ, V.kh., 11, 12.1 |
| gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam / | Kontext |
| RRÅ, V.kh., 13, 23.2 |
| gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // | Kontext |
| RRÅ, V.kh., 13, 51.1 |
| lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā / | Kontext |
| RRÅ, V.kh., 13, 61.2 |
| rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // | Kontext |
| RRÅ, V.kh., 14, 11.1 |
| iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā / | Kontext |
| RRS, 11, 30.1 |
| gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam / | Kontext |