| ÅK, 1, 26, 197.2 |
| viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Kontext |
| ÅK, 2, 1, 5.1 |
| kharparītutthakaṅkuṣṭhagirisindūraṭaṅkaṇāḥ / | Kontext |
| BhPr, 1, 8, 101.1 |
| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext |
| BhPr, 1, 8, 140.0 |
| ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Kontext |
| BhPr, 2, 3, 117.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / | Kontext |
| BhPr, 2, 3, 238.1 |
| kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā / | Kontext |
| KaiNigh, 2, 123.1 |
| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Kontext |
| KaiNigh, 2, 127.1 |
| ṭaṅkaṇaṃ ṭaṅkaṇakṣāro mālatīrasasaṃbhavaḥ / | Kontext |
| KaiNigh, 2, 127.2 |
| lohaśuddhikaro drāvī ṭaṅkaṇaḥ sarvapācakaḥ // | Kontext |
| KaiNigh, 2, 128.1 |
| ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / | Kontext |
| RAdhy, 1, 116.1 |
| bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / | Kontext |
| RAdhy, 1, 139.2 |
| kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // | Kontext |
| RAdhy, 1, 189.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // | Kontext |
| RAdhy, 1, 200.2 |
| tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // | Kontext |
| RAdhy, 1, 244.2 |
| ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca // | Kontext |
| RAdhy, 1, 254.2 |
| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Kontext |
| RAdhy, 1, 397.1 |
| pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet / | Kontext |
| RAdhy, 1, 399.2 |
| dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati // | Kontext |
| RAdhy, 1, 408.2 |
| rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ // | Kontext |
| RAdhy, 1, 416.2 |
| tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet // | Kontext |
| RArṇ, 10, 59.2 |
| rājikāṭaṅkaṇayutairāranāle dinatrayam / | Kontext |
| RArṇ, 11, 27.1 |
| kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / | Kontext |
| RArṇ, 11, 88.1 |
| āsurī ṭaṅkaṇaścaiva navasārastathaiva ca / | Kontext |
| RArṇ, 11, 171.1 |
| tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / | Kontext |
| RArṇ, 11, 178.2 |
| raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ / | Kontext |
| RArṇ, 11, 187.2 |
| strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 11, 194.1 |
| tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 12, 56.2 |
| tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / | Kontext |
| RArṇ, 12, 228.2 |
| kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī / | Kontext |
| RArṇ, 13, 12.2 |
| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Kontext |
| RArṇ, 13, 18.1 |
| mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Kontext |
| RArṇ, 13, 20.2 |
| ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // | Kontext |
| RArṇ, 14, 5.1 |
| vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam / | Kontext |
| RArṇ, 14, 7.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Kontext |
| RArṇ, 14, 42.1 |
| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 14, 108.1 |
| dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 14, 122.2 |
| ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet // | Kontext |
| RArṇ, 14, 130.2 |
| śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 14, 152.2 |
| guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // | Kontext |
| RArṇ, 14, 155.1 |
| kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / | Kontext |
| RArṇ, 14, 159.1 |
| bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam / | Kontext |
| RArṇ, 15, 2.3 |
| kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // | Kontext |
| RArṇ, 15, 3.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 68.1 |
| dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 72.2 |
| dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // | Kontext |
| RArṇ, 15, 73.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 75.2 |
| dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // | Kontext |
| RArṇ, 15, 117.2 |
| mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam // | Kontext |
| RArṇ, 15, 119.1 |
| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 133.1 |
| cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 15, 172.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Kontext |
| RArṇ, 15, 184.1 |
| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / | Kontext |
| RArṇ, 15, 189.2 |
| sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // | Kontext |
| RArṇ, 15, 195.2 |
| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Kontext |
| RArṇ, 16, 29.2 |
| ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // | Kontext |
| RArṇ, 16, 96.1 |
| piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam / | Kontext |
| RArṇ, 16, 100.1 |
| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Kontext |
| RArṇ, 16, 108.2 |
| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Kontext |
| RArṇ, 17, 6.1 |
| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Kontext |
| RArṇ, 17, 8.1 |
| bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / | Kontext |
| RArṇ, 17, 13.1 |
| śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 17, 70.1 |
| tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / | Kontext |
| RArṇ, 17, 90.2 |
| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // | Kontext |
| RArṇ, 17, 112.2 |
| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 133.2 |
| saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet // | Kontext |
| RArṇ, 17, 157.1 |
| ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet / | Kontext |
| RArṇ, 4, 47.1 |
| viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Kontext |
| RArṇ, 5, 41.0 |
| guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // | Kontext |
| RArṇ, 5, 42.0 |
| kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // | Kontext |
| RArṇ, 6, 15.1 |
| tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / | Kontext |
| RArṇ, 6, 34.2 |
| sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // | Kontext |
| RArṇ, 6, 59.2 |
| tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // | Kontext |
| RArṇ, 6, 85.1 |
| mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / | Kontext |
| RArṇ, 6, 90.1 |
| tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / | Kontext |
| RArṇ, 6, 134.2 |
| vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam // | Kontext |
| RArṇ, 7, 11.1 |
| devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam / | Kontext |
| RArṇ, 7, 16.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 7, 36.1 |
| mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam / | Kontext |
| RArṇ, 7, 75.3 |
| ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // | Kontext |
| RArṇ, 7, 141.2 |
| śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // | Kontext |
| RArṇ, 8, 20.1 |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 8, 25.2 |
| cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Kontext |
| RArṇ, 8, 27.2 |
| kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / | Kontext |
| RArṇ, 8, 28.2 |
| guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 29.2 |
| kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / | Kontext |
| RArṇ, 8, 34.1 |
| latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / | Kontext |
| RArṇ, 8, 35.2 |
| guñjāṭaṅkaṇayogena sarvasattveṣu melanam // | Kontext |
| RArṇ, 8, 36.1 |
| ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ / | Kontext |
| RArṇ, 8, 37.1 |
| dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 9, 6.1 |
| ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ / | Kontext |
| RArṇ, 9, 8.1 |
| gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / | Kontext |
| RArṇ, 9, 16.2 |
| devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / | Kontext |
| RCint, 3, 36.2 |
| dviśigrubījamekatra ṭaṅkaṇena samanvitam // | Kontext |
| RCint, 3, 58.1 |
| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext |
| RCint, 3, 63.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // | Kontext |
| RCint, 3, 135.0 |
| ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // | Kontext |
| RCint, 3, 153.1 |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Kontext |
| RCint, 3, 167.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Kontext |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext |
| RCint, 3, 180.1 |
| khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / | Kontext |
| RCint, 4, 6.2 |
| bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // | Kontext |
| RCint, 4, 9.1 |
| ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / | Kontext |
| RCint, 4, 10.1 |
| samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / | Kontext |
| RCint, 4, 21.1 |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext |
| RCint, 4, 23.1 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / | Kontext |
| RCint, 4, 30.2 |
| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Kontext |
| RCint, 4, 43.1 |
| guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā / | Kontext |
| RCint, 5, 6.1 |
| gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ / | Kontext |
| RCint, 5, 10.1 |
| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam / | Kontext |
| RCint, 6, 9.2 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / | Kontext |
| RCint, 6, 64.1 |
| madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā / | Kontext |
| RCint, 7, 24.1 |
| samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RCint, 7, 43.2 |
| sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // | Kontext |
| RCint, 7, 78.1 |
| lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam / | Kontext |
| RCint, 7, 80.1 |
| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / | Kontext |
| RCint, 7, 88.1 |
| bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam / | Kontext |
| RCint, 7, 89.2 |
| dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // | Kontext |
| RCint, 7, 93.1 |
| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Kontext |
| RCint, 7, 100.2 |
| ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet / | Kontext |
| RCint, 7, 119.1 |
| sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / | Kontext |
| RCint, 7, 120.0 |
| jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // | Kontext |
| RCint, 8, 29.1 |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext |
| RCint, 8, 40.2 |
| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext |
| RCint, 8, 278.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Kontext |
| RCūM, 10, 19.1 |
| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext |
| RCūM, 10, 21.2 |
| pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // | Kontext |
| RCūM, 10, 34.1 |
| saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / | Kontext |
| RCūM, 10, 38.2 |
| khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam // | Kontext |
| RCūM, 10, 76.1 |
| lakucadravagandhāśmaṭaṅkaṇena samanvitam / | Kontext |
| RCūM, 10, 118.1 |
| haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / | Kontext |
| RCūM, 12, 40.0 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // | Kontext |
| RCūM, 15, 40.1 |
| saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ / | Kontext |
| RCūM, 15, 59.1 |
| maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / | Kontext |
| RCūM, 16, 12.1 |
| kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca / | Kontext |
| RCūM, 9, 3.2 |
| ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ // | Kontext |
| RCūM, 9, 28.1 |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ / | Kontext |
| RCūM, 9, 30.1 |
| guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / | Kontext |
| RHT, 10, 4.2 |
| dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // | Kontext |
| RHT, 10, 14.1 |
| ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ / | Kontext |
| RHT, 10, 15.2 |
| ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Kontext |
| RHT, 11, 13.2 |
| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Kontext |
| RHT, 12, 3.1 |
| guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ / | Kontext |
| RHT, 12, 4.1 |
| ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / | Kontext |
| RHT, 12, 6.2 |
| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Kontext |
| RHT, 12, 7.2 |
| eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu // | Kontext |
| RHT, 14, 7.1 |
| śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / | Kontext |
| RHT, 17, 5.1 |
| ṭaṅkaṇakunaṭīrāmaṭhabhūmilatāsaṃyutaṃ mahārudhiram / | Kontext |
| RHT, 18, 13.2 |
| pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam // | Kontext |
| RHT, 18, 28.2 |
| gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // | Kontext |
| RHT, 18, 42.1 |
| kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ / | Kontext |
| RHT, 18, 50.1 |
| taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām / | Kontext |
| RHT, 2, 18.1 |
| bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / | Kontext |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext |
| RHT, 9, 7.2 |
| ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ // | Kontext |
| RKDh, 1, 1, 209.2 |
| kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram // | Kontext |
| RKDh, 1, 1, 218.1 |
| viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Kontext |
| RMañj, 2, 38.1 |
| ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Kontext |
| RMañj, 3, 2.2 |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // | Kontext |
| RMañj, 3, 44.0 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // | Kontext |
| RMañj, 3, 59.1 |
| turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ / | Kontext |
| RMañj, 3, 62.1 |
| guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā / | Kontext |
| RMañj, 3, 77.1 |
| otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / | Kontext |
| RMañj, 3, 97.1 |
| sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / | Kontext |
| RMañj, 4, 33.1 |
| tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / | Kontext |
| RMañj, 4, 33.2 |
| atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet // | Kontext |
| RMañj, 6, 8.1 |
| ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / | Kontext |
| RMañj, 6, 13.2 |
| gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // | Kontext |
| RMañj, 6, 25.2 |
| māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet // | Kontext |
| RMañj, 6, 29.1 |
| varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca / | Kontext |
| RMañj, 6, 37.2 |
| varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // | Kontext |
| RMañj, 6, 47.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext |
| RMañj, 6, 54.1 |
| sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / | Kontext |
| RMañj, 6, 70.2 |
| ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat // | Kontext |
| RMañj, 6, 82.2 |
| dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // | Kontext |
| RMañj, 6, 96.2 |
| ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // | Kontext |
| RMañj, 6, 130.0 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // | Kontext |
| RMañj, 6, 133.0 |
| hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // | Kontext |
| RMañj, 6, 138.1 |
| daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / | Kontext |
| RMañj, 6, 153.1 |
| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Kontext |
| RMañj, 6, 158.0 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // | Kontext |
| RMañj, 6, 168.0 |
| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā // | Kontext |
| RMañj, 6, 182.2 |
| pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam // | Kontext |
| RMañj, 6, 191.1 |
| ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / | Kontext |
| RMañj, 6, 195.2 |
| saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // | Kontext |
| RMañj, 6, 200.2 |
| savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // | Kontext |
| RMañj, 6, 204.1 |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam / | Kontext |
| RMañj, 6, 206.2 |
| samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam // | Kontext |
| RMañj, 6, 215.1 |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / | Kontext |
| RMañj, 6, 327.2 |
| pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // | Kontext |
| RMañj, 6, 341.1 |
| sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam / | Kontext |
| RMañj, 6, 343.1 |
| śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / | Kontext |
| RPSudh, 1, 67.1 |
| rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe / | Kontext |
| RPSudh, 1, 134.1 |
| karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / | Kontext |
| RPSudh, 2, 42.1 |
| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / | Kontext |
| RPSudh, 5, 17.2 |
| rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // | Kontext |
| RPSudh, 5, 21.2 |
| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Kontext |
| RPSudh, 5, 30.1 |
| pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam / | Kontext |
| RPSudh, 5, 37.2 |
| lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // | Kontext |
| RPSudh, 5, 46.1 |
| kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Kontext |
| RPSudh, 5, 72.1 |
| gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam / | Kontext |
| RPSudh, 5, 73.1 |
| nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā / | Kontext |
| RPSudh, 5, 89.1 |
| ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā / | Kontext |
| RPSudh, 5, 125.2 |
| bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // | Kontext |
| RRÅ, R.kh., 3, 17.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // | Kontext |
| RRÅ, R.kh., 4, 15.2 |
| cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // | Kontext |
| RRÅ, R.kh., 5, 2.2 |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu // | Kontext |
| RRÅ, R.kh., 6, 15.2 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // | Kontext |
| RRÅ, R.kh., 6, 33.1 |
| dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ / | Kontext |
| RRÅ, R.kh., 7, 2.1 |
| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / | Kontext |
| RRÅ, R.kh., 7, 14.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // | Kontext |
| RRÅ, R.kh., 7, 20.2 |
| vetasenāmlavargeṇa ṭaṃkaṇena kaṭutrikaiḥ // | Kontext |
| RRÅ, R.kh., 7, 43.1 |
| gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ / | Kontext |
| RRÅ, R.kh., 7, 48.1 |
| lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam / | Kontext |
| RRÅ, R.kh., 7, 52.2 |
| tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam // | Kontext |
| RRÅ, R.kh., 7, 54.2 |
| jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam // | Kontext |
| RRÅ, R.kh., 7, 55.1 |
| pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet / | Kontext |
| RRÅ, R.kh., 8, 22.2 |
| ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet // | Kontext |
| RRÅ, R.kh., 8, 27.1 |
| tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca / | Kontext |
| RRÅ, R.kh., 8, 33.1 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / | Kontext |
| RRÅ, R.kh., 8, 67.2 |
| bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 1, 56.1 |
| vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / | Kontext |
| RRÅ, V.kh., 10, 48.1 |
| nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Kontext |
| RRÅ, V.kh., 10, 55.1 |
| tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 10, 61.2 |
| sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 66.1 |
| ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ / | Kontext |
| RRÅ, V.kh., 10, 78.1 |
| devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext |
| RRÅ, V.kh., 12, 47.2 |
| kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // | Kontext |
| RRÅ, V.kh., 13, 3.2 |
| itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 13, 16.1 |
| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 13, 19.2 |
| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 13, 26.2 |
| kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam // | Kontext |
| RRÅ, V.kh., 13, 42.1 |
| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 13, 47.1 |
| lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ / | Kontext |
| RRÅ, V.kh., 13, 50.1 |
| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 13, 51.2 |
| niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // | Kontext |
| RRÅ, V.kh., 13, 53.2 |
| madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 55.1 |
| tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā / | Kontext |
| RRÅ, V.kh., 13, 58.2 |
| ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 64.2 |
| gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 13, 67.1 |
| vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca / | Kontext |
| RRÅ, V.kh., 13, 83.1 |
| viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Kontext |
| RRÅ, V.kh., 13, 85.2 |
| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / | Kontext |
| RRÅ, V.kh., 13, 89.1 |
| viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam / | Kontext |
| RRÅ, V.kh., 13, 94.1 |
| kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha / | Kontext |
| RRÅ, V.kh., 13, 95.1 |
| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / | Kontext |
| RRÅ, V.kh., 13, 97.1 |
| abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 13, 97.2 |
| pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // | Kontext |
| RRÅ, V.kh., 15, 11.1 |
| śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 15, 13.2 |
| ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // | Kontext |
| RRÅ, V.kh., 16, 91.1 |
| lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Kontext |
| RRÅ, V.kh., 17, 58.1 |
| pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 17, 60.1 |
| eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 18, 10.2 |
| ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam // | Kontext |
| RRÅ, V.kh., 18, 11.1 |
| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Kontext |
| RRÅ, V.kh., 18, 135.2 |
| vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // | Kontext |
| RRÅ, V.kh., 18, 137.1 |
| kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam / | Kontext |
| RRÅ, V.kh., 18, 138.2 |
| tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 18, 144.2 |
| tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // | Kontext |
| RRÅ, V.kh., 18, 147.1 |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 19, 3.2 |
| kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // | Kontext |
| RRÅ, V.kh., 19, 41.1 |
| aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 19, 65.1 |
| palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum / | Kontext |
| RRÅ, V.kh., 19, 74.1 |
| ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / | Kontext |
| RRÅ, V.kh., 19, 129.1 |
| jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 2, 9.2 |
| sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam // | Kontext |
| RRÅ, V.kh., 2, 11.1 |
| madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / | Kontext |
| RRÅ, V.kh., 2, 39.1 |
| bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe / | Kontext |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Kontext |
| RRÅ, V.kh., 20, 7.0 |
| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Kontext |
| RRÅ, V.kh., 20, 21.2 |
| tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // | Kontext |
| RRÅ, V.kh., 20, 41.2 |
| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Kontext |
| RRÅ, V.kh., 20, 44.2 |
| ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // | Kontext |
| RRÅ, V.kh., 20, 47.1 |
| rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 20, 49.1 |
| viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / | Kontext |
| RRÅ, V.kh., 20, 59.1 |
| gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / | Kontext |
| RRÅ, V.kh., 20, 101.1 |
| pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam / | Kontext |
| RRÅ, V.kh., 20, 105.1 |
| gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam / | Kontext |
| RRÅ, V.kh., 20, 113.2 |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Kontext |
| RRÅ, V.kh., 20, 116.1 |
| bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet / | Kontext |
| RRÅ, V.kh., 20, 120.1 |
| bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet / | Kontext |
| RRÅ, V.kh., 3, 66.2 |
| śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / | Kontext |
| RRÅ, V.kh., 3, 77.2 |
| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // | Kontext |
| RRÅ, V.kh., 3, 83.2 |
| tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // | Kontext |
| RRÅ, V.kh., 3, 91.1 |
| meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ / | Kontext |
| RRÅ, V.kh., 4, 10.1 |
| tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ / | Kontext |
| RRÅ, V.kh., 4, 90.3 |
| sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 4, 108.2 |
| kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // | Kontext |
| RRÅ, V.kh., 4, 153.2 |
| pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet // | Kontext |
| RRÅ, V.kh., 4, 154.2 |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 5, 21.1 |
| rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam / | Kontext |
| RRÅ, V.kh., 5, 31.2 |
| ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 6, 7.1 |
| ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 6, 37.1 |
| palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak / | Kontext |
| RRÅ, V.kh., 6, 38.1 |
| rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 6, 38.2 |
| ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // | Kontext |
| RRÅ, V.kh., 6, 53.1 |
| ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / | Kontext |
| RRÅ, V.kh., 6, 93.2 |
| brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // | Kontext |
| RRÅ, V.kh., 6, 95.1 |
| taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ / | Kontext |
| RRÅ, V.kh., 7, 22.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 7, 54.1 |
| rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / | Kontext |
| RRÅ, V.kh., 7, 55.2 |
| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Kontext |
| RRÅ, V.kh., 8, 6.1 |
| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / | Kontext |
| RRÅ, V.kh., 8, 9.1 |
| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 8, 40.1 |
| ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam / | Kontext |
| RRÅ, V.kh., 8, 79.2 |
| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // | Kontext |
| RRÅ, V.kh., 8, 91.2 |
| madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 106.1 |
| tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam / | Kontext |
| RRÅ, V.kh., 8, 109.1 |
| ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / | Kontext |
| RRÅ, V.kh., 8, 113.1 |
| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Kontext |
| RRÅ, V.kh., 8, 125.1 |
| ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 8, 130.1 |
| tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / | Kontext |
| RRÅ, V.kh., 9, 5.1 |
| mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 9, 6.1 |
| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Kontext |
| RRÅ, V.kh., 9, 7.1 |
| bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / | Kontext |
| RRÅ, V.kh., 9, 73.1 |
| asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 9, 79.1 |
| athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam / | Kontext |
| RRS, 10, 68.0 |
| kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // | Kontext |
| RRS, 10, 93.0 |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // | Kontext |
| RRS, 11, 50.1 |
| maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / | Kontext |
| RRS, 11, 94.1 |
| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Kontext |
| RRS, 11, 105.2 |
| surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // | Kontext |
| RRS, 11, 108.1 |
| ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ / | Kontext |
| RRS, 2, 19.1 |
| kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext |
| RRS, 2, 26.1 |
| pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / | Kontext |
| RRS, 2, 28.2 |
| palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam // | Kontext |
| RRS, 2, 67.1 |
| tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / | Kontext |
| RRS, 2, 88.1 |
| eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Kontext |
| RRS, 2, 96.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / | Kontext |
| RRS, 2, 125.1 |
| lakucadrāvagandhāśmaṭaṅkaṇena samanvitam / | Kontext |
| RRS, 2, 150.1 |
| haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ / | Kontext |
| RRS, 2, 154.1 |
| sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / | Kontext |
| RRS, 2, 155.1 |
| lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / | Kontext |
| RRS, 3, 76.1 |
| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / | Kontext |
| RRS, 4, 45.1 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam / | Kontext |
| RRS, 5, 31.1 |
| nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / | Kontext |
| RSK, 2, 56.1 |
| samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / | Kontext |
| RSK, 2, 61.1 |
| dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / | Kontext |
| RSK, 3, 2.1 |
| raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Kontext |
| RSK, 3, 5.2 |
| atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet // | Kontext |
| ŚdhSaṃh, 2, 11, 59.1 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu / | Kontext |
| ŚdhSaṃh, 2, 11, 69.2 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / | Kontext |
| ŚdhSaṃh, 2, 11, 71.2 |
| evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā // | Kontext |
| ŚdhSaṃh, 2, 11, 76.2 |
| lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam // | Kontext |
| ŚdhSaṃh, 2, 12, 45.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext |
| ŚdhSaṃh, 2, 12, 60.2 |
| bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 88.2 |
| tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 100.2 |
| etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam // | Kontext |
| ŚdhSaṃh, 2, 12, 101.1 |
| ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 108.2 |
| caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca // | Kontext |
| ŚdhSaṃh, 2, 12, 117.3 |
| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām // | Kontext |
| ŚdhSaṃh, 2, 12, 131.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / | Kontext |
| ŚdhSaṃh, 2, 12, 141.1 |
| daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā / | Kontext |
| ŚdhSaṃh, 2, 12, 150.1 |
| varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / | Kontext |
| ŚdhSaṃh, 2, 12, 162.2 |
| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Kontext |
| ŚdhSaṃh, 2, 12, 167.1 |
| pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 12, 170.1 |
| dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 12, 175.1 |
| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 215.2 |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // | Kontext |
| ŚdhSaṃh, 2, 12, 253.1 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / | Kontext |