| BhPr, 2, 3, 157.1 |
| iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ / | Kontext |
| BhPr, 2, 3, 212.2 |
| punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ // | Kontext |
| RAdhy, 1, 296.2 |
| hastābhyāṃ mardanīyāste na syur nistejasaśca ye // | Kontext |
| RCint, 2, 24.2 |
| saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // | Kontext |
| RCint, 3, 96.1 |
| truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / | Kontext |
| RCint, 3, 142.1 |
| sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / | Kontext |
| RCint, 3, 173.1 |
| tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ / | Kontext |
| RCint, 8, 33.2 |
| vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // | Kontext |
| RCūM, 10, 43.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext |
| RHT, 14, 13.1 |
| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Kontext |
| RHT, 18, 54.2 |
| tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // | Kontext |
| RHT, 2, 14.2 |
| khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // | Kontext |
| RHT, 3, 11.1 |
| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Kontext |
| RHT, 3, 21.2 |
| tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // | Kontext |
| RHT, 4, 22.1 |
| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Kontext |
| RMañj, 5, 18.2 |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet // | Kontext |
| RMañj, 6, 236.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / | Kontext |
| RMañj, 6, 236.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RMañj, 6, 270.2 |
| tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / | Kontext |
| RMañj, 6, 303.2 |
| yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet // | Kontext |
| RMañj, 6, 308.1 |
| mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam / | Kontext |
| RMañj, 6, 320.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Kontext |
| RMañj, 6, 323.1 |
| dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam / | Kontext |
| RMañj, 6, 333.2 |
| arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // | Kontext |
| RMañj, 6, 339.1 |
| snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / | Kontext |
| RPSudh, 2, 52.2 |
| tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // | Kontext |
| RPSudh, 7, 59.2 |
| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Kontext |
| RRÅ, R.kh., 3, 18.1 |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / | Kontext |
| RRÅ, R.kh., 4, 10.2 |
| rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // | Kontext |
| RRÅ, R.kh., 6, 29.2 |
| dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ // | Kontext |
| RRÅ, R.kh., 8, 38.1 |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / | Kontext |
| RRÅ, R.kh., 9, 24.2 |
| dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam // | Kontext |
| RRÅ, V.kh., 10, 88.2 |
| tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // | Kontext |
| RRÅ, V.kh., 10, 89.1 |
| evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 12, 17.2 |
| divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 12, 18.2 |
| punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 19.2 |
| samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 12, 38.1 |
| arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 12, 44.1 |
| arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 12, 50.3 |
| mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // | Kontext |
| RRÅ, V.kh., 12, 50.3 |
| mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // | Kontext |
| RRÅ, V.kh., 12, 56.2 |
| dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam // | Kontext |
| RRÅ, V.kh., 12, 72.1 |
| kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / | Kontext |
| RRÅ, V.kh., 12, 75.3 |
| snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 10.1 |
| ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi / | Kontext |
| RRÅ, V.kh., 14, 12.1 |
| dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 14, 39.2 |
| dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 16, 13.1 |
| dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / | Kontext |
| RRÅ, V.kh., 16, 113.2 |
| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Kontext |
| RRÅ, V.kh., 16, 114.2 |
| dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // | Kontext |
| RRÅ, V.kh., 2, 41.1 |
| punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 2, 43.1 |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 2, 44.1 |
| kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet / | Kontext |
| RRÅ, V.kh., 2, 52.1 |
| kanyābhistriphalābhiśca punarmardyaṃ ca pātayet / | Kontext |
| RRÅ, V.kh., 2, 53.1 |
| dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit / | Kontext |
| RRÅ, V.kh., 20, 36.1 |
| haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 20, 52.1 |
| samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 57.1 |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 57.2 |
| dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 20, 87.2 |
| mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam // | Kontext |
| RRÅ, V.kh., 3, 23.2 |
| vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham // | Kontext |
| RRÅ, V.kh., 3, 67.1 |
| yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ / | Kontext |
| RRÅ, V.kh., 4, 60.1 |
| rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca / | Kontext |
| RRÅ, V.kh., 4, 65.2 |
| tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 107.2 |
| śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 4, 133.2 |
| tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 5, 23.2 |
| yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // | Kontext |
| RRÅ, V.kh., 5, 46.2 |
| mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam // | Kontext |
| RRÅ, V.kh., 6, 7.1 |
| ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 6, 50.2 |
| śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ // | Kontext |
| RRÅ, V.kh., 6, 76.3 |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext |
| RRÅ, V.kh., 6, 111.1 |
| kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Kontext |
| RRÅ, V.kh., 7, 40.2 |
| amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // | Kontext |
| RRÅ, V.kh., 9, 10.1 |
| ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / | Kontext |
| RRÅ, V.kh., 9, 88.1 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 95.2 |
| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Kontext |
| RRÅ, V.kh., 9, 96.1 |
| punarmardyaṃ punaḥ pācyam ekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 9, 101.2 |
| devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam // | Kontext |
| RRÅ, V.kh., 9, 102.2 |
| samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // | Kontext |
| RRÅ, V.kh., 9, 103.1 |
| dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 109.2 |
| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // | Kontext |
| RRÅ, V.kh., 9, 111.1 |
| mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 111.2 |
| gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // | Kontext |
| RRS, 11, 45.1 |
| khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / | Kontext |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext |
| RRS, 2, 33.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext |
| RRS, 5, 38.2 |
| mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // | Kontext |
| RSK, 2, 57.1 |
| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Kontext |
| ŚdhSaṃh, 2, 11, 21.1 |
| bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / | Kontext |
| ŚdhSaṃh, 2, 12, 24.1 |
| athavā bindulīkīṭai raso mardyastrivāsaram / | Kontext |
| ŚdhSaṃh, 2, 12, 164.2 |
| sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 184.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Kontext |
| ŚdhSaṃh, 2, 12, 197.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam / | Kontext |
| ŚdhSaṃh, 2, 12, 197.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| ŚdhSaṃh, 2, 12, 216.1 |
| dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / | Kontext |