| RArṇ, 10, 20.0 |
| niyamito na prayāti tathā dhūmagatiṃ śive // | Kontext |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Kontext |
| RPSudh, 2, 90.2 |
| kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 7, 27.1 |
| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / | Kontext |
| RPSudh, 7, 63.2 |
| lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |