| RArṇ, 11, 57.1 |
| hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet / | Kontext |
| RArṇ, 11, 58.1 |
| tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet / | Kontext |
| RArṇ, 14, 126.1 |
| kadācit puṭite tāre punarvaṅgaṃ pradāpayet / | Kontext |
| RArṇ, 17, 159.1 |
| tilasarṣapacūrṇasya dve pale ca pradāpayet / | Kontext |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext |
| RRÅ, V.kh., 5, 33.2 |
| jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // | Kontext |
| RRÅ, V.kh., 7, 56.2 |
| pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 25.1 |
| taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 26.2 |
| tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 31.1 |
| agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 31.2 |
| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // | Kontext |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Kontext |