| BhPr, 2, 3, 137.2 |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Kontext |
| RAdhy, 1, 242.2 |
| tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // | Kontext |
| RArṇ, 11, 15.2 |
| ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // | Kontext |
| RArṇ, 11, 32.2 |
| ekaikasya dravaireva puṭaikaikaṃ pradāpayet // | Kontext |
| RArṇ, 11, 34.2 |
| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Kontext |
| RArṇ, 11, 43.1 |
| citrakārdrakamūlānāmekaikena tu saptadhā / | Kontext |
| RArṇ, 11, 163.1 |
| ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / | Kontext |
| RArṇ, 15, 10.1 |
| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Kontext |
| RArṇ, 15, 42.1 |
| saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet / | Kontext |
| RArṇ, 16, 36.1 |
| triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam / | Kontext |
| RArṇ, 16, 71.2 |
| ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // | Kontext |
| RArṇ, 16, 78.2 |
| kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam // | Kontext |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Kontext |
| RArṇ, 5, 16.3 |
| ekaikamoṣadhībījaṃ mārayed rasabhairavam // | Kontext |
| RArṇ, 5, 29.1 |
| rasasya bandhane śastamekaikaṃ suravandite / | Kontext |
| RArṇ, 7, 48.2 |
| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // | Kontext |
| RArṇ, 8, 3.2 |
| vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet // | Kontext |
| RArṇ, 8, 4.2 |
| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Kontext |
| RArṇ, 8, 60.3 |
| ekaikamuttame hemni vāhayet suravandite // | Kontext |
| RArṇ, 9, 7.2 |
| ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // | Kontext |
| RCūM, 12, 24.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RCūM, 14, 86.0 |
| kharalohāt paraṃ sarvamekaikasmācchatottaram // | Kontext |
| RCūM, 14, 150.2 |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RHT, 18, 71.2 |
| ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // | Kontext |
| RHT, 5, 22.2 |
| ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Kontext |
| RHT, 5, 49.1 |
| ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / | Kontext |
| RMañj, 6, 122.1 |
| ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / | Kontext |
| RPSudh, 2, 39.1 |
| sūryātape dinaikaikaṃ krameṇānena mardayet / | Kontext |
| RPSudh, 2, 96.2 |
| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // | Kontext |
| RRÅ, V.kh., 10, 40.2 |
| puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // | Kontext |
| RRÅ, V.kh., 12, 41.2 |
| ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ // | Kontext |
| RRÅ, V.kh., 19, 31.2 |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 60.1 |
| hiṅgunāgaramekaikaṃ laśunasya paladvayam / | Kontext |
| RRÅ, V.kh., 20, 97.2 |
| ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 3, 34.1 |
| evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet / | Kontext |
| RRÅ, V.kh., 3, 105.1 |
| taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā / | Kontext |
| RRÅ, V.kh., 5, 31.2 |
| ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 5, 33.1 |
| ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 27.1 |
| ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 89.2 |
| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // | Kontext |
| RRS, 4, 31.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RRS, 5, 82.0 |
| kharalohātparaṃ sarvamekaikasmācchatottaram // | Kontext |
| RRS, 5, 175.2 |
| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RSK, 2, 58.1 |
| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / | Kontext |
| ŚdhSaṃh, 2, 12, 239.2 |
| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Kontext |