| MPālNigh, 4, 17.2 | 
	| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Kontext | 
	| RArṇ, 1, 28.1 | 
	| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / | Kontext | 
	| RArṇ, 12, 216.2 | 
	| viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // | Kontext | 
	| RArṇ, 13, 12.1 | 
	| abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / | Kontext | 
	| RArṇ, 13, 13.1 | 
	| dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / | Kontext | 
	| RArṇ, 15, 105.1 | 
	| gandhakaṃ madhusaṃyuktaṃ harabījena marditam / | Kontext | 
	| RArṇ, 7, 145.2 | 
	| nirmalāni ca jāyante harabījopamāni ca // | Kontext | 
	| RRS, 11, 109.1 | 
	| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Kontext |