| BhPr, 1, 8, 118.1 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / | Kontext | 
	| BhPr, 1, 8, 120.2 | 
	| nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati // | Kontext | 
	| RArṇ, 6, 4.1 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / | Kontext | 
	| RArṇ, 6, 5.2 | 
	| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Kontext | 
	| RArṇ, 6, 7.2 | 
	| nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // | Kontext | 
	| RājNigh, 13, 114.1 | 
	| nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / | Kontext | 
	| RājNigh, 13, 115.1 | 
	| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Kontext | 
	| RCūM, 10, 4.1 | 
	| pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / | Kontext | 
	| RCūM, 10, 6.1 | 
	| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RMañj, 3, 36.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / | Kontext | 
	| RPSudh, 5, 9.1 | 
	| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Kontext | 
	| RPSudh, 5, 10.2 | 
	| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Kontext | 
	| RRÅ, R.kh., 6, 2.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham // | Kontext | 
	| RRÅ, R.kh., 6, 5.1 | 
	| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Kontext | 
	| RRS, 2, 4.1 | 
	| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / | Kontext | 
	| RRS, 2, 6.1 | 
	| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RSK, 2, 58.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // | Kontext |