| BhPr, 1, 8, 161.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam // | Kontext |
| RArṇ, 7, 103.2 |
| guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // | Kontext |
| RArṇ, 8, 86.2 |
| vyāpakatvena sarve ca samabhāgāstatheṣyate // | Kontext |
| RCint, 6, 46.2 |
| iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu // | Kontext |
| RCint, 8, 9.0 |
| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Kontext |
| RCūM, 11, 70.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Kontext |
| RCūM, 11, 104.1 |
| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / | Kontext |
| RCūM, 12, 12.2 |
| nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // | Kontext |
| RCūM, 14, 43.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext |
| RCūM, 14, 163.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RCūM, 16, 80.1 |
| tatra bālaḥ kumāraśca neṣyate tu rasāyane / | Kontext |
| RMañj, 6, 241.2 |
| etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // | Kontext |
| RPSudh, 7, 6.1 |
| māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu / | Kontext |
| RPSudh, 7, 12.2 |
| doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Kontext |
| RRS, 10, 47.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Kontext |
| RRS, 11, 64.2 |
| sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // | Kontext |
| RRS, 3, 144.0 |
| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // | Kontext |
| RRS, 5, 45.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext |
| RRS, 5, 196.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RSK, 2, 60.2 |
| sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // | Kontext |