| RAdhy, 1, 44.2 |
| śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // | Kontext |
| RAdhy, 1, 52.1 |
| tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / | Kontext |
| RArṇ, 11, 116.2 |
| tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // | Kontext |
| RArṇ, 12, 5.1 |
| rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ / | Kontext |
| RArṇ, 12, 92.2 |
| ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam / | Kontext |
| RArṇ, 12, 273.2 |
| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // | Kontext |
| RArṇ, 12, 312.1 |
| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Kontext |
| RArṇ, 14, 89.2 |
| ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ // | Kontext |
| RArṇ, 14, 117.2 |
| ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // | Kontext |
| RArṇ, 14, 150.2 |
| ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet // | Kontext |
| RArṇ, 15, 63.5 |
| ekīkṛtyātha saṃmardya dhuttūrasya rasena ca / | Kontext |
| RArṇ, 15, 121.2 |
| jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet // | Kontext |
| RCint, 3, 19.3 |
| etatsaṃmardayettāvadyāvadāyāti piṇḍatām // | Kontext |
| RCint, 3, 152.1 |
| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Kontext |
| RCint, 7, 84.2 |
| saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / | Kontext |
| RCint, 8, 46.2 |
| rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / | Kontext |
| RCūM, 10, 19.1 |
| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext |
| RMañj, 2, 11.2 |
| kanyānīreṇa saṃmardya dinamekaṃ nirantaram // | Kontext |
| RMañj, 2, 23.2 |
| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // | Kontext |
| RMañj, 2, 30.2 |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Kontext |
| RMañj, 5, 9.1 |
| saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / | Kontext |
| RMañj, 6, 51.2 |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Kontext |
| RMañj, 6, 123.1 |
| devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ / | Kontext |
| RMañj, 6, 193.2 |
| tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // | Kontext |
| RMañj, 6, 213.2 |
| khalve saṃmardayettattu śuṣkavastreṇa gālayet // | Kontext |
| RPSudh, 7, 30.2 |
| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Kontext |
| RRS, 11, 103.2 |
| cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak // | Kontext |
| RRS, 2, 19.1 |
| kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext |
| RRS, 2, 85.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Kontext |
| RRS, 2, 150.2 |
| sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // | Kontext |
| RRS, 4, 46.1 |
| triguṇena rasenaiva saṃmardya guṭikīkṛtam / | Kontext |
| RRS, 4, 65.1 |
| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ / | Kontext |
| RRS, 5, 221.1 |
| taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Kontext |
| RSK, 2, 61.1 |
| dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / | Kontext |