| ÅK, 2, 1, 222.1 | 
	| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Kontext | 
	| MPālNigh, 4, 46.2 | 
	| āḍakī tuvarā tvanyā mṛttikā suramṛttikā // | Kontext | 
	| RAdhy, 1, 162.2 | 
	| khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // | Kontext | 
	| RAdhy, 1, 166.1 | 
	| jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / | Kontext | 
	| RKDh, 1, 1, 169.1 | 
	| jale ciraṃ śīrṇamṛttikā gāram / | Kontext | 
	| RMañj, 3, 64.1 | 
	| pāṣāṇamṛttikādīni sarvalohagatāni ca / | Kontext | 
	| RMañj, 5, 4.1 | 
	| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Kontext | 
	| RRÅ, R.kh., 7, 39.2 | 
	| sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // | Kontext |