| ÅK, 1, 26, 232.1 |
| gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Kontext |
| BhPr, 2, 3, 176.2 |
| etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // | Kontext |
| RAdhy, 1, 225.2 |
| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Kontext |
| RAdhy, 1, 346.1 |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / | Kontext |
| RAdhy, 1, 349.2 |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // | Kontext |
| RArṇ, 15, 167.2 |
| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // | Kontext |
| RArṇ, 7, 7.2 |
| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // | Kontext |
| RCūM, 5, 157.1 |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Kontext |
| RPSudh, 2, 26.1 |
| puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca / | Kontext |
| RPSudh, 2, 26.2 |
| puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // | Kontext |
| RPSudh, 4, 72.2 |
| peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // | Kontext |
| RPSudh, 4, 74.2 |
| puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // | Kontext |
| RRÅ, V.kh., 20, 138.3 |
| tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // | Kontext |
| RRS, 10, 59.1 |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Kontext |
| RSK, 2, 61.1 |
| dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / | Kontext |
| ŚdhSaṃh, 2, 11, 18.2 |
| pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 36.2 |
| etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // | Kontext |