| BhPr, 2, 3, 1.1 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / | Kontext | 
	| RArṇ, 7, 100.2 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // | Kontext | 
	| RājNigh, 13, 162.2 | 
	| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Kontext | 
	| RājNigh, 13, 194.1 | 
	| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Kontext | 
	| RCūM, 14, 11.1 | 
	| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Kontext | 
	| RHT, 18, 75.2 | 
	| tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // | Kontext | 
	| RKDh, 1, 2, 73.1 | 
	| svarṇādivarṇavijñāne kathitaṃ nikaṣopalam / | Kontext |