| RAdhy, 1, 122.1 |
| agastipuṣpatoye ca kumudānāṃ rasena ca / | Kontext |
| RAdhy, 1, 123.2 |
| yavaciñcikātoyena plāvayitvā puṭe pacet // | Kontext |
| RAdhy, 1, 127.1 |
| yavaciñcikātoyena svedayan svedayed budhaḥ / | Kontext |
| RAdhy, 1, 139.1 |
| mātuliṅgakanakasyāpi vārkatoyena mardayet / | Kontext |
| RArṇ, 11, 110.1 |
| palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / | Kontext |
| RArṇ, 15, 141.3 |
| palāśamūlatoyaṃ ca mardayettena sūtakam // | Kontext |
| RArṇ, 17, 130.2 |
| sitārkapattratoyena puṭo varṇaprado bhavet // | Kontext |
| RArṇ, 4, 33.2 |
| peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // | Kontext |
| RArṇ, 6, 10.2 |
| agastyapuṣpatoyena kumudānāṃ rasena ca // | Kontext |
| RArṇ, 6, 22.1 |
| agastyapuṣpatoyena piṣṭvā sūraṇakandake / | Kontext |
| RArṇ, 6, 32.1 |
| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Kontext |
| RArṇ, 7, 16.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 7, 82.2 |
| rājakośātakītoyaiḥ pittaiśca paribhāvayet // | Kontext |
| RArṇ, 7, 124.2 |
| punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // | Kontext |
| RArṇ, 8, 27.2 |
| kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / | Kontext |
| RArṇ, 8, 29.2 |
| kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / | Kontext |
| RCint, 3, 11.1 |
| triphalākanyakātoyair viṣadoṣopaśāntaye / | Kontext |
| RCint, 3, 11.2 |
| giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // | Kontext |
| RCint, 3, 79.3 |
| dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // | Kontext |
| RCint, 7, 109.2 |
| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Kontext |
| RCint, 8, 32.2 |
| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // | Kontext |
| RCint, 8, 193.1 |
| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Kontext |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext |
| RCint, 8, 194.2 |
| śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // | Kontext |
| RCūM, 10, 109.2 |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Kontext |
| RCūM, 10, 132.2 |
| siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // | Kontext |
| RCūM, 10, 144.2 |
| vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim // | Kontext |
| RCūM, 11, 27.1 |
| athāpāmārgatoyena satailamaricena ca / | Kontext |
| RCūM, 11, 35.1 |
| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Kontext |
| RCūM, 11, 58.1 |
| agastyapatratoyena bhāvitā saptavārakam / | Kontext |
| RCūM, 14, 17.1 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext |
| RCūM, 14, 106.1 |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Kontext |
| RCūM, 14, 141.1 |
| tato guggulutoyena mardayitvā dināṣṭakam / | Kontext |
| RCūM, 14, 192.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext |
| RCūM, 4, 59.1 |
| kumārīmūlatoyena mardayedekavāsaram / | Kontext |
| RCūM, 4, 72.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext |
| RMañj, 3, 74.1 |
| agastipatratoyena bhāvitā saptavārakam / | Kontext |
| RMañj, 3, 79.2 |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Kontext |
| RMañj, 5, 50.1 |
| triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / | Kontext |
| RPSudh, 3, 54.1 |
| taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ / | Kontext |
| RPSudh, 4, 38.2 |
| vimardya nimbutoyena tāni patrāṇi lepayet // | Kontext |
| RPSudh, 4, 74.1 |
| śvetā punarnavāpatratoyena daśasaṃkhyakāḥ / | Kontext |
| RPSudh, 6, 4.2 |
| kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / | Kontext |
| RPSudh, 7, 27.1 |
| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / | Kontext |
| RRÅ, R.kh., 2, 36.2 |
| aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet // | Kontext |
| RRÅ, R.kh., 6, 37.2 |
| evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // | Kontext |
| RRÅ, R.kh., 7, 16.1 |
| vimalā trividhaṃ pācyā rambhātoyena saṃyutā / | Kontext |
| RRÅ, R.kh., 9, 36.1 |
| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 39.1 |
| tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 39.2 |
| bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ // | Kontext |
| RRÅ, V.kh., 12, 6.2 |
| śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai // | Kontext |
| RRÅ, V.kh., 13, 25.1 |
| kadalīkaṃdatoyena mākṣikaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 13, 31.1 |
| stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / | Kontext |
| RRÅ, V.kh., 13, 37.1 |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext |
| RRÅ, V.kh., 13, 94.1 |
| kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha / | Kontext |
| RRÅ, V.kh., 17, 16.1 |
| saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / | Kontext |
| RRS, 11, 98.2 |
| jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // | Kontext |
| RRS, 11, 98.2 |
| jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // | Kontext |
| RRS, 2, 43.1 |
| gandharvapattratoyena guḍena saha bhāvitam / | Kontext |
| RRS, 2, 78.2 |
| siddhaṃ vā kadalīkandatoyena ghaṭikādvayam / | Kontext |
| RRS, 2, 96.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / | Kontext |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Kontext |
| RRS, 3, 38.2 |
| athāpāmārgatoyena satailamaricena hi // | Kontext |
| RRS, 3, 74.1 |
| snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / | Kontext |
| RRS, 3, 77.3 |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Kontext |
| RRS, 3, 96.1 |
| agastyapattratoyena bhāvitā saptavārakam / | Kontext |
| RRS, 5, 118.2 |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Kontext |
| RRS, 5, 226.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
| ŚdhSaṃh, 2, 12, 23.1 |
| nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet / | Kontext |