| RArṇ, 11, 220.2 |
| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Kontext |
| RArṇ, 12, 13.2 |
| tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // | Kontext |
| RArṇ, 12, 34.2 |
| anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // | Kontext |
| RArṇ, 12, 39.1 |
| nirgandhā jāyate sā tu ghātayettadrasāyanam / | Kontext |
| RArṇ, 12, 47.2 |
| tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // | Kontext |
| RArṇ, 12, 54.1 |
| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / | Kontext |
| RArṇ, 12, 67.3 |
| vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // | Kontext |
| RMañj, 2, 1.2 |
| athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet // | Kontext |
| RRĂ…, R.kh., 6, 40.1 |
| sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu / | Kontext |