| ÅK, 1, 26, 114.2 | |
| ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Kontext |
| BhPr, 1, 8, 190.1 | |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Kontext |
| BhPr, 2, 3, 252.1 | |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Kontext |
| RMañj, 2, 43.2 | |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext |