| ÅK, 1, 25, 89.1 |
| kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat / | Context |
| BhPr, 2, 3, 5.2 |
| asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // | Context |
| BhPr, 2, 3, 47.2 |
| dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // | Context |
| BhPr, 2, 3, 65.2 |
| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Context |
| BhPr, 2, 3, 134.1 |
| no preview | Context |
| BhPr, 2, 3, 161.2 |
| yantre vidyādhare kuryādrasendrasyordhvapātanam // | Context |
| BhPr, 2, 3, 164.2 |
| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // | Context |
| RAdhy, 1, 42.2 |
| kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // | Context |
| RAdhy, 1, 46.1 |
| mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / | Context |
| RAdhy, 1, 55.1 |
| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / | Context |
| RAdhy, 1, 69.1 |
| saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / | Context |
| RAdhy, 1, 75.2 |
| dolāyantreṇa kartavyā rasasya svedane vidhiḥ // | Context |
| RAdhy, 1, 184.3 |
| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // | Context |
| RAdhy, 1, 211.1 |
| raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte / | Context |
| RAdhy, 1, 223.2 |
| evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // | Context |
| RAdhy, 1, 269.1 |
| tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / | Context |
| RAdhy, 1, 346.2 |
| tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ // | Context |
| RAdhy, 1, 391.1 |
| saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ / | Context |
| RAdhy, 1, 471.2 |
| svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt // | Context |
| RArṇ, 1, 55.1 |
| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / | Context |
| RArṇ, 1, 56.1 |
| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Context |
| RArṇ, 10, 26.2 |
| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Context |
| RArṇ, 10, 37.0 |
| palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // | Context |
| RArṇ, 11, 12.2 |
| jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // | Context |
| RArṇ, 11, 60.1 |
| cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase / | Context |
| RArṇ, 11, 77.2 |
| vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // | Context |
| RArṇ, 11, 179.1 |
| bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / | Context |
| RArṇ, 11, 221.1 |
| sa hi krāmati loheṣu tena kuryādrasāyanam / | Context |
| RArṇ, 12, 23.2 |
| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Context |
| RArṇ, 12, 185.2 |
| vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // | Context |
| RArṇ, 12, 193.1 |
| kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / | Context |
| RArṇ, 12, 231.1 |
| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Context |
| RArṇ, 12, 231.2 |
| niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // | Context |
| RArṇ, 12, 244.1 |
| kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ / | Context |
| RArṇ, 12, 262.3 |
| paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // | Context |
| RArṇ, 12, 292.1 |
| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Context |
| RArṇ, 12, 331.1 |
| pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet / | Context |
| RArṇ, 13, 5.1 |
| sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ / | Context |
| RArṇ, 14, 160.1 |
| mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Context |
| RArṇ, 15, 156.2 |
| taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // | Context |
| RArṇ, 15, 207.1 |
| bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam / | Context |
| RArṇ, 16, 9.2 |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Context |
| RArṇ, 16, 102.2 |
| mardanaṃ svedanaṃ kuryāttrivārānevameva ca // | Context |
| RArṇ, 16, 110.1 |
| rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam / | Context |
| RArṇ, 17, 97.3 |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Context |
| RArṇ, 17, 127.2 |
| mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt // | Context |
| RArṇ, 17, 143.0 |
| tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ // | Context |
| RArṇ, 4, 14.2 |
| anena kramayogena kuryādgandhakajāraṇam // | Context |
| RArṇ, 4, 18.2 |
| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // | Context |
| RArṇ, 4, 24.0 |
| ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // | Context |
| RArṇ, 4, 44.2 |
| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Context |
| RArṇ, 4, 45.2 |
| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // | Context |
| RArṇ, 4, 53.3 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Context |
| RArṇ, 5, 44.2 |
| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Context |
| RArṇ, 6, 59.2 |
| tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // | Context |
| RArṇ, 6, 62.2 |
| mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // | Context |
| RCint, 2, 3.0 |
| no preview | Context |
| RCint, 3, 30.2 |
| tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // | Context |
| RCint, 3, 188.1 |
| kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane / | Context |
| RCint, 3, 188.2 |
| na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // | Context |
| RCint, 3, 189.2 |
| kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // | Context |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Context |
| RCint, 6, 66.3 |
| ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ // | Context |
| RCint, 8, 75.1 |
| ārabheta vidhānena kṛtakautukamaṅgalaḥ / | Context |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Context |
| RCint, 8, 135.2 |
| prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā // | Context |
| RCint, 8, 164.1 |
| maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt / | Context |
| RCūM, 12, 32.1 |
| anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / | Context |
| RCūM, 14, 64.2 |
| tattadaucityayogena kuryācchītāṃ pratikriyām // | Context |
| RCūM, 15, 60.2 |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Context |
| RCūM, 15, 71.2 |
| mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // | Context |
| RCūM, 16, 1.2 |
| sukarā sulabhadravyā kṛtapūrvā nigadyate // | Context |
| RCūM, 16, 39.1 |
| jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake / | Context |
| RCūM, 16, 43.3 |
| nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // | Context |
| RCūM, 3, 20.1 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / | Context |
| RCūM, 4, 17.1 |
| ābhāsakṛtabaddhena rasena saha yojitam / | Context |
| RCūM, 4, 89.2 |
| kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat // | Context |
| RCūM, 4, 117.2 |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // | Context |
| RHT, 11, 9.1 |
| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Context |
| RHT, 13, 7.1 |
| sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / | Context |
| RHT, 14, 1.2 |
| kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // | Context |
| RHT, 14, 9.1 |
| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / | Context |
| RHT, 14, 18.1 |
| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Context |
| RHT, 15, 4.1 |
| nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam / | Context |
| RHT, 17, 1.1 |
| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / | Context |
| RHT, 18, 36.1 |
| tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / | Context |
| RHT, 18, 39.2 |
| pratisāraṇā ca kāryā jāritasūtena bījayuktena // | Context |
| RHT, 18, 76.2 |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Context |
| RHT, 4, 4.1 |
| pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu / | Context |
| RHT, 5, 2.2 |
| ekībhāvena vinā na jīryate tena sā kāryā // | Context |
| RHT, 5, 3.1 |
| bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / | Context |
| RHT, 5, 4.1 |
| samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / | Context |
| RHT, 5, 35.2 |
| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // | Context |
| RHT, 5, 36.2 |
| tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ // | Context |
| RHT, 5, 55.1 |
| pāko vaṭakavidhinā kartavyastailayogena / | Context |
| RHT, 6, 1.2 |
| lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // | Context |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Context |
| RHT, 6, 19.1 |
| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Context |
| RHT, 7, 9.2 |
| kuryājjāraṇamevaṃ kramakramādvardhayedagnim // | Context |
| RHT, 8, 3.2 |
| kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute // | Context |
| RHT, 9, 3.1 |
| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Context |
| RKDh, 1, 1, 149.1 |
| kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / | Context |
| RKDh, 1, 2, 19.1 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Context |
| RKDh, 1, 2, 26.3 |
| bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā / | Context |
| RMañj, 1, 8.2 |
| vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // | Context |
| RMañj, 1, 9.1 |
| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / | Context |
| RMañj, 2, 5.1 |
| bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Context |
| RMañj, 2, 6.2 |
| samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // | Context |
| RMañj, 3, 26.2 |
| evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam // | Context |
| RMañj, 5, 61.1 |
| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Context |
| RMañj, 5, 64.3 |
| ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ // | Context |
| RMañj, 6, 106.1 |
| nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / | Context |
| RMañj, 6, 108.2 |
| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Context |
| RMañj, 6, 249.1 |
| pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / | Context |
| RMañj, 6, 325.2 |
| asādhyasyāpi kartavyā cikitsā śaṅkaroditā // | Context |
| RPSudh, 1, 30.2 |
| sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ // | Context |
| RPSudh, 1, 45.2 |
| karaṇīyaṃ prayatnena rasaśāstrasya vartmanā // | Context |
| RPSudh, 1, 64.0 |
| anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // | Context |
| RPSudh, 1, 66.2 |
| bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // | Context |
| RPSudh, 1, 69.2 |
| balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // | Context |
| RPSudh, 1, 85.1 |
| evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ / | Context |
| RPSudh, 1, 86.2 |
| mānaṃ mānavihīnena kartuṃ kena na śakyate // | Context |
| RPSudh, 1, 132.0 |
| hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi // | Context |
| RPSudh, 1, 133.2 |
| śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // | Context |
| RPSudh, 1, 151.2 |
| tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // | Context |
| RPSudh, 1, 152.1 |
| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Context |
| RPSudh, 2, 9.1 |
| kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram / | Context |
| RPSudh, 2, 22.2 |
| mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ // | Context |
| RPSudh, 2, 71.1 |
| dhātubandhastṛtīyo'sau svahastena kṛto mayā / | Context |
| RPSudh, 2, 74.2 |
| piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // | Context |
| RPSudh, 2, 94.2 |
| golasya svedanaṃ kāryamahobhiḥ saptabhistathā // | Context |
| RPSudh, 2, 108.2 |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Context |
| RPSudh, 4, 36.2 |
| paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā // | Context |
| RPSudh, 4, 70.2 |
| anena vidhinā kāryaṃ sarvalohasya sādhanam // | Context |
| RRÅ, R.kh., 1, 23.2 |
| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Context |
| RRÅ, R.kh., 1, 25.3 |
| tataḥ kuryāt prayatnena rasasaṃskāram uttamam // | Context |
| RRÅ, R.kh., 3, 12.2 |
| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet // | Context |
| RRÅ, R.kh., 3, 43.2 |
| parīkṣā mārite sūte kartavyā ca yathoditā // | Context |
| RRÅ, R.kh., 4, 54.1 |
| rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā / | Context |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Context |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Context |
| RRÅ, R.kh., 9, 12.2 |
| ādau mantrastataḥ karma yathākartavyam ucyate // | Context |
| RRÅ, R.kh., 9, 46.0 |
| ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ // | Context |
| RRÅ, V.kh., 1, 20.1 |
| kurvanti yadi mohena nāśayanti svakaṃ dhanam / | Context |
| RRÅ, V.kh., 1, 23.2 |
| kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // | Context |
| RRÅ, V.kh., 1, 38.2 |
| evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // | Context |
| RRÅ, V.kh., 1, 42.1 |
| pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / | Context |
| RRÅ, V.kh., 1, 52.3 |
| kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // | Context |
| RRÅ, V.kh., 1, 71.1 |
| vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam / | Context |
| RRÅ, V.kh., 1, 73.1 |
| ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam / | Context |
| RRÅ, V.kh., 1, 74.2 |
| kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // | Context |
| RRÅ, V.kh., 10, 26.1 |
| triguṇena hyanenaiva kartavyaṃ pratisāraṇam / | Context |
| RRÅ, V.kh., 11, 18.2 |
| ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ // | Context |
| RRÅ, V.kh., 11, 24.3 |
| ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // | Context |
| RRÅ, V.kh., 12, 64.2 |
| kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā // | Context |
| RRÅ, V.kh., 12, 66.2 |
| kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ // | Context |
| RRÅ, V.kh., 13, 21.2 |
| kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // | Context |
| RRÅ, V.kh., 14, 26.2 |
| kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // | Context |
| RRÅ, V.kh., 14, 85.1 |
| sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 14, 106.2 |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Context |
| RRÅ, V.kh., 15, 25.0 |
| daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // | Context |
| RRÅ, V.kh., 15, 69.1 |
| ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / | Context |
| RRÅ, V.kh., 15, 92.2 |
| pratisāraṇakaṃ kuryājjārayeccātha sārayet // | Context |
| RRÅ, V.kh., 16, 26.2 |
| sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // | Context |
| RRÅ, V.kh., 16, 50.2 |
| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Context |
| RRÅ, V.kh., 16, 83.2 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Context |
| RRÅ, V.kh., 16, 97.1 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 77.1 |
| jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe / | Context |
| RRÅ, V.kh., 18, 95.1 |
| pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā / | Context |
| RRÅ, V.kh., 18, 115.2 |
| pūrvavajjāraṇā kāryā dviguṇenānusārayet // | Context |
| RRÅ, V.kh., 18, 116.1 |
| tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā / | Context |
| RRÅ, V.kh., 18, 117.2 |
| ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake // | Context |
| RRÅ, V.kh., 18, 121.1 |
| kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ / | Context |
| RRÅ, V.kh., 18, 149.2 |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 180.1 |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 181.1 |
| punaśca trividhā kāryā sāraṇājjāraṇā kramāt / | Context |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Context |
| RRÅ, V.kh., 20, 96.2 |
| mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Context |
| RRÅ, V.kh., 20, 143.2 |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Context |
| RRÅ, V.kh., 20, 143.2 |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Context |
| RRÅ, V.kh., 4, 36.1 |
| athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / | Context |
| RRÅ, V.kh., 4, 53.1 |
| ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam / | Context |
| RRÅ, V.kh., 4, 72.2 |
| kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // | Context |
| RRÅ, V.kh., 5, 5.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Context |
| RRÅ, V.kh., 5, 14.1 |
| vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam / | Context |
| RRÅ, V.kh., 5, 24.1 |
| ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Context |
| RRÅ, V.kh., 8, 35.1 |
| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Context |
| RRÅ, V.kh., 9, 1.2 |
| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Context |
| RRS, 11, 28.1 |
| palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / | Context |
| RRS, 11, 59.3 |
| kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // | Context |
| RRS, 4, 37.3 |
| anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // | Context |
| RRS, 5, 99.0 |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Context |
| RRS, 5, 199.0 |
| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // | Context |
| RRS, 8, 18.1 |
| māsakṛtabaddhena rasena saha yojitam / | Context |
| RRS, 8, 69.2 |
| kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // | Context |
| RRS, 8, 78.1 |
| evaṃ kṛte raso grāsalolupo mukhavān bhavet / | Context |
| RRS, 8, 101.2 |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // | Context |
| RRS, 9, 9.2 |
| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Context |
| RRS, 9, 22.2 |
| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Context |
| RRS, 9, 23.2 |
| anena ca krameṇaiva kuryādgandhakajāraṇam // | Context |
| RSK, 1, 7.2 |
| kartuṃ te duṣkarā yasmāt procyante sukarā rase // | Context |