| BhPr, 1, 8, 105.1 | |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| MPālNigh, 4, 5.2 | |
| rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam // | Kontext |
| RājNigh, 13, 202.1 | |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Kontext |
| RPSudh, 7, 10.1 | |
| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Kontext |
| RSK, 2, 64.1 | |
| vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / | Kontext |