| RArṇ, 12, 217.2 |
| tat puṭena ca deveśi sindūrāruṇasaṃnibham / | Kontext |
| RArṇ, 12, 218.1 |
| anena vidhinā devi nāgaḥ sindūratāṃ vrajet / | Kontext |
| RArṇ, 12, 226.1 |
| sthāpayennāgasindūraṃ pātre'lābumaye tataḥ / | Kontext |
| RArṇ, 14, 80.2 |
| tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 86.2 |
| puṭena jāyeta bhasma sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 143.2 |
| puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 145.1 |
| paścādamlena puṭayed yāvat sindūrasaṃnibham / | Kontext |
| RArṇ, 15, 96.2 |
| tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 15, 101.0 |
| tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 16, 72.2 |
| nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // | Kontext |
| RMañj, 3, 81.1 |
| sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Kontext |
| RMañj, 3, 83.2 |
| sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ // | Kontext |
| RMañj, 5, 43.1 |
| evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam / | Kontext |