| RājNigh, 13, 149.2 |
| rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // | Kontext |
| RājNigh, 13, 155.2 |
| matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // | Kontext |
| RājNigh, 13, 160.2 |
| samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // | Kontext |
| RMañj, 4, 30.1 |
| uttiṣṭhati savegena śikhābandhena dhārayet / | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RPSudh, 7, 51.2 |
| pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // | Kontext |