| BhPr, 1, 8, 53.1 |
| saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ / | Kontext |
| BhPr, 1, 8, 55.0 |
| svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam // | Kontext |
| BhPr, 1, 8, 56.2 |
| kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam // | Kontext |
| BhPr, 1, 8, 57.2 |
| tathā ca kāñcanābhāve dīyate svarṇamākṣikam // | Kontext |
| BhPr, 1, 8, 58.2 |
| na kevalaṃ svarṇaguṇā vartante svarṇamākṣike // | Kontext |
| BhPr, 2, 3, 109.2 |
| bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // | Kontext |
| BhPr, 2, 3, 110.2 |
| takreṇa vājamūtreṇa mriyate svarṇamākṣikam // | Kontext |
| BhPr, 2, 3, 111.1 |
| svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / | Kontext |
| RAdhy, 1, 234.1 |
| tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca / | Kontext |
| RAdhy, 1, 465.1 |
| catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / | Kontext |
| RMañj, 5, 20.1 |
| svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet / | Kontext |