| BhPr, 1, 8, 100.1 | 
	| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext | 
	| RArṇ, 12, 127.2 | 
	| cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // | Kontext | 
	| RArṇ, 16, 24.1 | 
	| tato vai sūtarājasya jāyate raśmimaṇḍalam / | Kontext | 
	| RCint, 3, 32.2 | 
	| anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // | Kontext | 
	| RCint, 3, 37.2 | 
	| dīpanaṃ jāyate samyak sūtarājasya jāraṇe // | Kontext | 
	| RCūM, 14, 185.2 | 
	| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RCūM, 15, 34.3 | 
	| govindabhagavān pūjyaiḥ sūtarājasya niścitā // | Kontext | 
	| RCūM, 16, 41.1 | 
	| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext | 
	| RHT, 14, 6.2 | 
	| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // | Kontext | 
	| RHT, 16, 23.2 | 
	| jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // | Kontext | 
	| RHT, 18, 59.3 | 
	| rañjati yena vidhinā samāsataḥ sūtarājastu // | Kontext | 
	| RHT, 2, 13.2 | 
	| tiryakpātanavidhinā nipātyaḥ sūtarājastu // | Kontext | 
	| RMañj, 1, 14.1 | 
	| śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RMañj, 1, 37.1 | 
	| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext | 
	| RMañj, 5, 52.1 | 
	| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Kontext | 
	| RPSudh, 1, 155.2 | 
	| raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // | Kontext | 
	| RPSudh, 2, 28.2 | 
	| sūtarājasamānyevam ūrdhvayantreṇa pātayet // | Kontext | 
	| RPSudh, 2, 34.2 | 
	| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // | Kontext | 
	| RPSudh, 2, 65.1 | 
	| athedānīṃ pravakṣyāmi sūtarājasya bandhanam / | Kontext | 
	| RPSudh, 2, 108.1 | 
	| caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / | Kontext | 
	| RPSudh, 2, 109.1 | 
	| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext | 
	| RRÅ, R.kh., 1, 24.3 | 
	| so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Kontext | 
	| RRÅ, R.kh., 2, 1.2 | 
	| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Kontext | 
	| RRÅ, V.kh., 1, 4.1 | 
	| śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RRÅ, V.kh., 12, 84.1 | 
	| kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam / | Kontext | 
	| RRÅ, V.kh., 14, 33.0 | 
	| jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet // | Kontext | 
	| RRÅ, V.kh., 15, 31.2 | 
	| samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 15, 108.2 | 
	| samukhe sūtarājendre jārayedabhrasatvavat // | Kontext | 
	| RRÅ, V.kh., 15, 115.1 | 
	| samukhe nirmukhe vātha sūtarāje tu jārayet / | Kontext | 
	| RRÅ, V.kh., 15, 123.1 | 
	| samukhe sūtarājendre jārayedabhrasatvavat / | Kontext | 
	| RRÅ, V.kh., 18, 178.1 | 
	| ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 20, 138.1 | 
	| śilayā mārito nāgaḥ sūtarājasamanvitaḥ / | Kontext | 
	| RRÅ, V.kh., 9, 95.1 | 
	| śuddhena sūtarājena triguṇena ca saṃyutam / | Kontext | 
	| RRS, 11, 44.1 | 
	| tiryakpātanavidhinā nipātitaḥ sūtarājastu / | Kontext | 
	| RRS, 5, 219.2 | 
	| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RSK, 2, 64.2 | 
	| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // | Kontext |