| ÅK, 1, 25, 20.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Kontext |
| RArṇ, 15, 13.1 |
| tārasya jāyate bhasma viśuddhasphaṭikākṛti / | Kontext |
| RArṇ, 15, 132.1 |
| viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet / | Kontext |
| RMañj, 5, 26.1 |
| tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye / | Kontext |