| BhPr, 2, 3, 196.2 |
| mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // | Kontext |
| BhPr, 2, 3, 256.2 |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Kontext |
| BhPr, 2, 3, 258.1 |
| ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / | Kontext |
| RAdhy, 1, 112.1 |
| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Kontext |
| RAdhy, 1, 113.1 |
| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / | Kontext |
| RājNigh, 13, 201.1 |
| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Kontext |
| RCint, 3, 2.1 |
| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Kontext |
| RCint, 8, 227.2 |
| vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // | Kontext |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext |
| RCūM, 15, 72.1 |
| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Kontext |
| RCūM, 16, 68.1 |
| saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / | Kontext |
| RPSudh, 6, 39.2 |
| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Kontext |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Kontext |
| RPSudh, 7, 34.3 |
| vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // | Kontext |
| RRĂ…, R.kh., 5, 22.1 |
| napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ / | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RSK, 2, 64.2 |
| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 130.2 |
| jalayogaśca kartavyastena vīryaṃ bhavedrase // | Kontext |