| BhPr, 2, 3, 100.1 | 
	| dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā / | Kontext | 
	| RAdhy, 1, 439.2 | 
	| jarakīśadalānīva teṣāṃ patrāṇi kārayet // | Kontext | 
	| RArṇ, 17, 41.2 | 
	| taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 61.2 | 
	| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 89.0 | 
	| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Kontext | 
	| RArṇ, 5, 7.2 | 
	| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Kontext | 
	| RArṇ, 8, 75.1 | 
	| nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / | Kontext | 
	| RArṇ, 9, 9.1 | 
	| ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ / | Kontext | 
	| RArṇ, 9, 16.1 | 
	| koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / | Kontext | 
	| RCint, 8, 182.1 | 
	| kebukatālakarīrān vārtākupaṭolaphaladalasametān / | Kontext | 
	| RCūM, 11, 23.1 | 
	| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Kontext | 
	| RCūM, 11, 60.2 | 
	| kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext | 
	| RCūM, 11, 68.1 | 
	| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Kontext | 
	| RCūM, 14, 61.2 | 
	| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Kontext | 
	| RCūM, 14, 98.1 | 
	| ciñcāphaladalakvāthādayo doṣamudasyati / | Kontext | 
	| RCūM, 14, 214.1 | 
	| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Kontext | 
	| RCūM, 14, 214.2 | 
	| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext | 
	| RCūM, 14, 224.1 | 
	| sampiṣyottaravāruṇyā peṭakāryā dalānyatha / | Kontext | 
	| RMañj, 6, 72.2 | 
	| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Kontext | 
	| RMañj, 6, 255.2 | 
	| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Kontext | 
	| RMañj, 6, 281.2 | 
	| vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // | Kontext | 
	| RMañj, 6, 299.1 | 
	| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Kontext | 
	| RMañj, 6, 303.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Kontext | 
	| RPSudh, 3, 41.1 | 
	| vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / | Kontext | 
	| RPSudh, 3, 56.2 | 
	| praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Kontext | 
	| RPSudh, 3, 56.2 | 
	| praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Kontext | 
	| RPSudh, 5, 23.1 | 
	| nāgavallīdalarasairvaṭamūlatvacā tathā / | Kontext | 
	| RRÅ, R.kh., 3, 22.2 | 
	| kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Kontext | 
	| RRÅ, R.kh., 4, 43.1 | 
	| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Kontext | 
	| RRÅ, R.kh., 6, 12.2 | 
	| evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // | Kontext | 
	| RRÅ, R.kh., 6, 33.1 | 
	| dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 87.1 | 
	| vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / | Kontext | 
	| RRÅ, V.kh., 1, 58.1 | 
	| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Kontext | 
	| RRÅ, V.kh., 10, 13.1 | 
	| kharparasthe drute nāge brahmabījadalāni hi / | Kontext | 
	| RRÅ, V.kh., 10, 21.1 | 
	| dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / | Kontext | 
	| RRÅ, V.kh., 10, 77.1 | 
	| bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / | Kontext | 
	| RRÅ, V.kh., 10, 79.1 | 
	| kośātakīdalarasairbhāvayeddinasaptakam / | Kontext | 
	| RRÅ, V.kh., 15, 54.2 | 
	| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Kontext | 
	| RRÅ, V.kh., 19, 35.1 | 
	| rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / | Kontext | 
	| RRÅ, V.kh., 20, 12.2 | 
	| jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // | Kontext | 
	| RRÅ, V.kh., 3, 55.3 | 
	| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext | 
	| RRÅ, V.kh., 3, 58.1 | 
	| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Kontext | 
	| RRS, 11, 127.2 | 
	| ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / | Kontext | 
	| RRS, 3, 35.1 | 
	| kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / | Kontext | 
	| RRS, 3, 99.2 | 
	| kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext | 
	| RRS, 4, 10.1 | 
	| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext | 
	| RRS, 5, 233.1 | 
	| saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha / | Kontext | 
	| RSK, 2, 65.1 | 
	| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 53.2 | 
	| guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam // | Kontext |