| BhPr, 2, 3, 105.2 |
| madyamamlarasaṃ caiva varjayellauhasevakaḥ // | Kontext |
| RArṇ, 15, 37.0 |
| pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Kontext |
| RArṇ, 6, 50.1 |
| mārutātapavikṣiptaṃ varjayet surasundari / | Kontext |
| RArṇ, 6, 73.1 |
| kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / | Kontext |
| RArṇ, 6, 128.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RājNigh, 13, 182.2 |
| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Kontext |
| RCint, 3, 208.2 |
| śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // | Kontext |
| RCint, 3, 210.1 |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
| RCint, 3, 210.2 |
| pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet // | Kontext |
| RCint, 3, 211.2 |
| dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // | Kontext |
| RCint, 3, 213.1 |
| kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / | Kontext |
| RCint, 3, 213.2 |
| hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet // | Kontext |
| RCint, 3, 216.1 |
| naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā / | Kontext |
| RCint, 3, 216.2 |
| kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // | Kontext |
| RCint, 3, 217.1 |
| na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet / | Kontext |
| RCint, 8, 92.2 |
| vidalāni ca sarvāṇi kakārādīṃśca varjayet // | Kontext |
| RCint, 8, 95.2 |
| varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // | Kontext |
| RCint, 8, 234.2 |
| varjayet sarvakālaṃ ca kulatthān parivarjayet // | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RMañj, 2, 58.1 |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
| RMañj, 6, 18.2 |
| vṛntākatailabilvāni kāravellaṃ ca varjayet // | Kontext |
| RMañj, 6, 33.2 |
| lavaṇaṃ varjayettatra śayītottānapādataḥ // | Kontext |
| RMañj, 6, 113.1 |
| varjayenmaithunaṃ tāvadyāvanno balavān bhavet / | Kontext |
| RMañj, 6, 264.2 |
| vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Kontext |
| RPSudh, 5, 6.3 |
| tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // | Kontext |
| RRÅ, R.kh., 6, 3.1 |
| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Kontext |
| RRÅ, V.kh., 7, 117.1 |
| athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / | Kontext |
| RRS, 2, 60.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RRS, 5, 94.2 |
| mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // | Kontext |
| RSK, 2, 65.1 |
| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Kontext |
| ŚdhSaṃh, 2, 12, 71.1 |
| kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet / | Kontext |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Kontext |