BhPr, 2, 3, 105.2 |
madyamamlarasaṃ caiva varjayellauhasevakaḥ // | Kontext |
RArṇ, 15, 37.0 |
pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Kontext |
RArṇ, 6, 50.1 |
mārutātapavikṣiptaṃ varjayet surasundari / | Kontext |
RArṇ, 6, 73.1 |
kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / | Kontext |
RArṇ, 6, 128.3 |
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
RājNigh, 13, 182.2 |
rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Kontext |
RCint, 3, 208.2 |
śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // | Kontext |
RCint, 3, 210.1 |
kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
RCint, 3, 210.2 |
pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet // | Kontext |
RCint, 3, 211.2 |
dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // | Kontext |
RCint, 3, 213.1 |
kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / | Kontext |
RCint, 3, 213.2 |
hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet // | Kontext |
RCint, 3, 216.1 |
naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā / | Kontext |
RCint, 3, 216.2 |
kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // | Kontext |
RCint, 3, 217.1 |
na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet / | Kontext |
RCint, 8, 92.2 |
vidalāni ca sarvāṇi kakārādīṃśca varjayet // | Kontext |
RCint, 8, 95.2 |
varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // | Kontext |
RCint, 8, 234.2 |
varjayet sarvakālaṃ ca kulatthān parivarjayet // | Kontext |
RCint, 8, 247.2 |
varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
RMañj, 2, 58.1 |
kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
RMañj, 6, 18.2 |
vṛntākatailabilvāni kāravellaṃ ca varjayet // | Kontext |
RMañj, 6, 33.2 |
lavaṇaṃ varjayettatra śayītottānapādataḥ // | Kontext |
RMañj, 6, 113.1 |
varjayenmaithunaṃ tāvadyāvanno balavān bhavet / | Kontext |
RMañj, 6, 264.2 |
vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Kontext |
RPSudh, 5, 6.3 |
tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // | Kontext |
RRÃ…, R.kh., 6, 3.1 |
pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Kontext |
RRÃ…, V.kh., 7, 117.1 |
athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / | Kontext |
RRS, 2, 60.3 |
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
RRS, 5, 94.2 |
mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // | Kontext |
RSK, 2, 65.1 |
kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Kontext |
ŚdhSaṃh, 2, 12, 71.1 |
kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet / | Kontext |
ŚdhSaṃh, 2, 12, 212.1 |
dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Kontext |