| BhPr, 1, 8, 114.2 |
| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Context |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| KaiNigh, 2, 29.2 |
| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Context |
| KaiNigh, 2, 30.2 |
| abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt // | Context |
| MPālNigh, 4, 19.1 |
| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Context |
| RAdhy, 1, 110.1 |
| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Context |
| RAdhy, 1, 121.1 |
| ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / | Context |
| RAdhy, 1, 123.1 |
| māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / | Context |
| RAdhy, 1, 132.1 |
| evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Context |
| RAdhy, 1, 133.3 |
| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Context |
| RAdhy, 1, 138.1 |
| abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / | Context |
| RAdhy, 1, 143.1 |
| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Context |
| RAdhy, 1, 146.1 |
| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Context |
| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Context |
| RAdhy, 1, 406.2 |
| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Context |
| RAdhy, 1, 413.1 |
| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Context |
| RAdhy, 1, 424.1 |
| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / | Context |
| RAdhy, 1, 437.1 |
| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Context |
| RAdhy, 1, 465.1 |
| catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / | Context |
| RArṇ, 11, 18.1 |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Context |
| RArṇ, 11, 26.3 |
| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Context |
| RArṇ, 11, 29.2 |
| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Context |
| RArṇ, 11, 42.2 |
| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Context |
| RArṇ, 11, 43.2 |
| plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // | Context |
| RArṇ, 11, 46.0 |
| param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // | Context |
| RArṇ, 11, 51.2 |
| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // | Context |
| RArṇ, 11, 57.3 |
| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Context |
| RArṇ, 11, 70.2 |
| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Context |
| RArṇ, 11, 73.1 |
| rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / | Context |
| RArṇ, 11, 80.2 |
| abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // | Context |
| RArṇ, 11, 118.1 |
| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Context |
| RArṇ, 11, 126.1 |
| abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / | Context |
| RArṇ, 11, 185.1 |
| pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / | Context |
| RArṇ, 11, 187.1 |
| pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca / | Context |
| RArṇ, 12, 111.2 |
| mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Context |
| RArṇ, 12, 119.3 |
| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Context |
| RArṇ, 12, 312.1 |
| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Context |
| RArṇ, 12, 350.1 |
| vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / | Context |
| RArṇ, 12, 369.1 |
| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context |
| RArṇ, 12, 370.1 |
| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Context |
| RArṇ, 12, 373.1 |
| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Context |
| RArṇ, 13, 12.1 |
| abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / | Context |
| RArṇ, 13, 16.2 |
| abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // | Context |
| RArṇ, 14, 5.2 |
| abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Context |
| RArṇ, 14, 57.1 |
| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Context |
| RArṇ, 14, 66.1 |
| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Context |
| RArṇ, 14, 92.1 |
| śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / | Context |
| RArṇ, 14, 130.1 |
| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Context |
| RArṇ, 14, 132.1 |
| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Context |
| RArṇ, 15, 26.1 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet / | Context |
| RArṇ, 15, 28.2 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet // | Context |
| RArṇ, 15, 31.2 |
| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Context |
| RArṇ, 15, 35.1 |
| kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / | Context |
| RArṇ, 15, 43.1 |
| kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / | Context |
| RArṇ, 15, 45.1 |
| tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / | Context |
| RArṇ, 15, 114.1 |
| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / | Context |
| RArṇ, 15, 116.1 |
| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Context |
| RArṇ, 15, 133.2 |
| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Context |
| RArṇ, 15, 134.2 |
| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // | Context |
| RArṇ, 15, 178.1 |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Context |
| RArṇ, 15, 192.1 |
| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Context |
| RArṇ, 16, 100.1 |
| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Context |
| RArṇ, 6, 2.3 |
| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Context |
| RArṇ, 6, 3.0 |
| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // | Context |
| RArṇ, 6, 8.1 |
| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / | Context |
| RArṇ, 6, 8.2 |
| anekavarṇabhedena taccaturvidhamabhrakam // | Context |
| RArṇ, 6, 10.1 |
| ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / | Context |
| RArṇ, 6, 16.2 |
| patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // | Context |
| RArṇ, 6, 23.2 |
| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Context |
| RArṇ, 6, 24.1 |
| kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Context |
| RArṇ, 6, 25.1 |
| apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam / | Context |
| RArṇ, 6, 26.1 |
| ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha / | Context |
| RArṇ, 6, 30.1 |
| vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / | Context |
| RArṇ, 6, 37.1 |
| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Context |
| RArṇ, 6, 39.2 |
| abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // | Context |
| RArṇ, 6, 58.2 |
| maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / | Context |
| RArṇ, 6, 64.2 |
| abhrakakramayogena drutipātaṃ ca sādhayet // | Context |
| RArṇ, 6, 120.1 |
| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Context |
| RArṇ, 6, 139.1 |
| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / | Context |
| RArṇ, 7, 126.2 |
| kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // | Context |
| RArṇ, 7, 145.1 |
| abhrakādīni lohāni dravanti hy avicārataḥ / | Context |
| RArṇ, 8, 4.2 |
| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Context |
| RArṇ, 8, 29.1 |
| abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / | Context |
| RArṇ, 8, 35.1 |
| abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Context |
| RArṇ, 8, 46.2 |
| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // | Context |
| RArṇ, 8, 49.1 |
| abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / | Context |
| RArṇ, 8, 59.1 |
| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / | Context |
| RArṇ, 8, 67.1 |
| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Context |
| RCint, 3, 53.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Context |
| RCint, 3, 97.1 |
| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Context |
| RCint, 3, 139.1 |
| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context |
| RCint, 4, 4.1 |
| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Context |
| RCint, 4, 12.1 |
| cūrṇam abhrakasattvasya kāntalohasya vā tataḥ / | Context |
| RCint, 4, 16.3 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // | Context |
| RCint, 4, 39.2 |
| drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // | Context |
| RCint, 6, 38.1 |
| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Context |
| RCint, 8, 197.1 |
| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Context |
| RCint, 8, 199.2 |
| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Context |
| RCint, 8, 236.1 |
| samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / | Context |
| RCūM, 10, 4.1 |
| pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / | Context |
| RCūM, 10, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Context |
| RCūM, 10, 14.1 |
| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / | Context |
| RCūM, 10, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Context |
| RCūM, 10, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / | Context |
| RCūM, 10, 30.2 |
| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Context |
| RCūM, 10, 39.1 |
| pratyekamabhrakāṃśena dattvā caiva vimardayet / | Context |
| RCūM, 10, 139.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // | Context |
| RCūM, 10, 142.1 |
| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Context |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RCūM, 14, 9.1 |
| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Context |
| RCūM, 16, 8.1 |
| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Context |
| RCūM, 16, 9.1 |
| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Context |
| RCūM, 16, 10.2 |
| abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // | Context |
| RCūM, 16, 32.2 |
| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Context |
| RCūM, 16, 56.2 |
| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Context |
| RCūM, 16, 75.2 |
| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Context |
| RCūM, 16, 76.1 |
| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Context |
| RCūM, 16, 76.2 |
| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Context |
| RCūM, 16, 77.1 |
| vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ / | Context |
| RCūM, 16, 82.1 |
| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Context |
| RCūM, 16, 82.2 |
| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Context |
| RCūM, 16, 84.2 |
| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Context |
| RCūM, 16, 86.1 |
| abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / | Context |
| RCūM, 5, 42.1 |
| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / | Context |
| RCūM, 5, 124.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Context |
| RHT, 13, 1.1 |
| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Context |
| RHT, 13, 1.2 |
| mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // | Context |
| RHT, 13, 2.1 |
| mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / | Context |
| RHT, 13, 2.2 |
| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Context |
| RHT, 13, 2.2 |
| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Context |
| RHT, 13, 3.1 |
| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Context |
| RHT, 13, 5.1 |
| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Context |
| RHT, 13, 5.2 |
| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Context |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context |
| RHT, 15, 3.2 |
| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Context |
| RHT, 15, 4.2 |
| drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // | Context |
| RHT, 15, 11.1 |
| abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / | Context |
| RHT, 18, 47.1 |
| abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / | Context |
| RHT, 3, 4.1 |
| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Context |
| RHT, 3, 6.2 |
| ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // | Context |
| RHT, 3, 13.1 |
| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Context |
| RHT, 3, 19.1 |
| taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / | Context |
| RHT, 3, 29.1 |
| no preview | Context |
| RHT, 4, 5.2 |
| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Context |
| RHT, 4, 17.1 |
| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Context |
| RHT, 4, 25.1 |
| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Context |
| RHT, 4, 26.2 |
| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Context |
| RHT, 5, 19.1 |
| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Context |
| RHT, 5, 20.1 |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Context |
| RHT, 5, 47.1 |
| patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / | Context |
| RHT, 8, 1.1 |
| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Context |
| RHT, 8, 2.1 |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Context |
| RHT, 8, 4.1 |
| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context |
| RHT, 8, 16.1 |
| atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / | Context |
| RMañj, 2, 55.1 |
| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Context |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Context |
| RMañj, 6, 96.1 |
| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Context |
| RMañj, 6, 116.2 |
| tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // | Context |
| RMañj, 6, 158.0 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // | Context |
| RMañj, 6, 165.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Context |
| RMañj, 6, 206.1 |
| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Context |
| RMañj, 6, 310.1 |
| samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / | Context |
| RPSudh, 1, 24.1 |
| tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi / | Context |
| RPSudh, 1, 78.1 |
| athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / | Context |
| RPSudh, 1, 95.1 |
| bhastrikādvitayenaiva yāvadabhrakaśeṣakam / | Context |
| RPSudh, 1, 101.2 |
| abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // | Context |
| RPSudh, 1, 116.2 |
| caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // | Context |
| RPSudh, 2, 7.2 |
| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Context |
| RPSudh, 2, 50.1 |
| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Context |
| RPSudh, 5, 13.1 |
| svedayeddinamekaṃ tu kāṃjikena tathābhrakam / | Context |
| RPSudh, 5, 15.1 |
| kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam / | Context |
| RPSudh, 5, 21.2 |
| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Context |
| RPSudh, 5, 22.2 |
| kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // | Context |
| RPSudh, 5, 26.1 |
| mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / | Context |
| RPSudh, 5, 28.2 |
| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // | Context |
| RPSudh, 5, 29.2 |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Context |
| RRÅ, R.kh., 3, 19.1 |
| svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / | Context |
| RRÅ, R.kh., 6, 28.1 |
| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Context |
| RRÅ, R.kh., 6, 29.1 |
| tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam / | Context |
| RRÅ, V.kh., 10, 6.0 |
| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Context |
| RRÅ, V.kh., 10, 10.1 |
| lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / | Context |
| RRÅ, V.kh., 10, 27.1 |
| vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / | Context |
| RRÅ, V.kh., 12, 63.1 |
| anenaiva krameṇaiva tāraṃ vā śvetamabhrakam / | Context |
| RRÅ, V.kh., 12, 82.2 |
| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Context |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Context |
| RRÅ, V.kh., 13, 3.2 |
| itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // | Context |
| RRÅ, V.kh., 13, 9.2 |
| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Context |
| RRÅ, V.kh., 13, 93.2 |
| śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // | Context |
| RRÅ, V.kh., 14, 53.1 |
| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Context |
| RRÅ, V.kh., 14, 77.1 |
| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Context |
| RRÅ, V.kh., 15, 30.2 |
| pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // | Context |
| RRÅ, V.kh., 17, 24.2 |
| vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // | Context |
| RRÅ, V.kh., 17, 39.1 |
| sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / | Context |
| RRÅ, V.kh., 18, 159.1 |
| abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā / | Context |
| RRÅ, V.kh., 20, 34.1 |
| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / | Context |
| RRÅ, V.kh., 20, 35.1 |
| śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / | Context |
| RRÅ, V.kh., 3, 95.1 |
| etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / | Context |
| RRÅ, V.kh., 6, 12.1 |
| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Context |
| RRÅ, V.kh., 6, 58.1 |
| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Context |
| RRÅ, V.kh., 6, 91.2 |
| dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // | Context |
| RRÅ, V.kh., 6, 114.1 |
| ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / | Context |
| RRÅ, V.kh., 6, 114.2 |
| tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // | Context |
| RRÅ, V.kh., 7, 12.2 |
| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Context |
| RRÅ, V.kh., 7, 50.1 |
| rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / | Context |
| RRÅ, V.kh., 7, 54.1 |
| rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / | Context |
| RRÅ, V.kh., 7, 85.2 |
| kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // | Context |
| RRÅ, V.kh., 7, 91.3 |
| kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // | Context |
| RRÅ, V.kh., 8, 39.2 |
| śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // | Context |
| RRÅ, V.kh., 8, 66.1 |
| śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam / | Context |
| RRÅ, V.kh., 9, 48.2 |
| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Context |
| RRÅ, V.kh., 9, 51.2 |
| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // | Context |
| RRÅ, V.kh., 9, 52.1 |
| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Context |
| RRÅ, V.kh., 9, 54.1 |
| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Context |
| RRS, 10, 29.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Context |
| RRS, 11, 32.1 |
| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Context |
| RRS, 11, 76.1 |
| jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / | Context |
| RRS, 11, 78.1 |
| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Context |
| RRS, 11, 84.1 |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Context |
| RRS, 2, 2.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Context |
| RRS, 2, 4.1 |
| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / | Context |
| RRS, 2, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Context |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Context |
| RRS, 2, 14.1 |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Context |
| RRS, 2, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Context |
| RRS, 2, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / | Context |
| RRS, 2, 23.1 |
| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / | Context |
| RRS, 2, 85.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Context |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RSK, 2, 65.2 |
| vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // | Context |
| ŚdhSaṃh, 2, 11, 60.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| ŚdhSaṃh, 2, 11, 61.1 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Context |
| ŚdhSaṃh, 2, 12, 234.2 |
| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // | Context |
| ŚdhSaṃh, 2, 12, 253.1 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / | Context |
| ŚdhSaṃh, 2, 12, 267.2 |
| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Context |