| RAdhy, 1, 457.2 |
| dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // | Kontext |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Kontext |
| RPSudh, 1, 25.2 |
| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Kontext |
| RPSudh, 1, 160.2 |
| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RSK, 2, 65.2 |
| vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // | Kontext |