| KaiNigh, 2, 73.2 | |
| cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // | Kontext | 
| KaiNigh, 2, 97.2 | |
| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Kontext | 
| RArṇ, 9, 14.3 | |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext | 
| RPSudh, 4, 111.2 | |
| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext | 
| RSK, 2, 61.2 | |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |