| BhPr, 2, 3, 215.2 |
| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Kontext |
| BhPr, 2, 3, 243.2 |
| secayetpācayedevaṃ saptarātreṇa śudhyati // | Kontext |
| RArṇ, 11, 170.1 |
| karañjatailamadhye tu daśarātraṃ nidhāpayet / | Kontext |
| RArṇ, 12, 126.1 |
| mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / | Kontext |
| RArṇ, 12, 177.2 |
| tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // | Kontext |
| RArṇ, 12, 195.3 |
| saptarātraprayogeṇa candravannirmalo bhavet // | Kontext |
| RArṇ, 12, 196.1 |
| ekaviṃśatirātreṇa jīvedbrahmadinatrayam / | Kontext |
| RArṇ, 12, 246.1 |
| ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ / | Kontext |
| RArṇ, 12, 256.0 |
| svedayet saptarātraṃ tu trilohena ca veṣṭayet // | Kontext |
| RArṇ, 12, 372.2 |
| triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // | Kontext |
| RArṇ, 15, 15.2 |
| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 156.1 |
| ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / | Kontext |
| RArṇ, 15, 188.2 |
| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 197.1 |
| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Kontext |
| RArṇ, 15, 204.0 |
| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // | Kontext |
| RArṇ, 16, 98.1 |
| ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / | Kontext |
| RArṇ, 16, 106.1 |
| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / | Kontext |
| RArṇ, 4, 19.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RArṇ, 7, 33.2 |
| mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // | Kontext |
| RArṇ, 7, 117.2 |
| piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ / | Kontext |
| RCint, 4, 27.1 |
| mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RCūM, 10, 58.2 |
| puṭanātsaptarātreṇa rājāvartto mṛto bhavet // | Kontext |
| RCūM, 14, 152.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RCūM, 14, 218.1 |
| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Kontext |
| RMañj, 2, 7.1 |
| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Kontext |
| RMañj, 3, 40.2 |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Kontext |
| RRÅ, R.kh., 2, 8.2 |
| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // | Kontext |
| RRÅ, R.kh., 5, 25.2 |
| secayettāni pratyekaṃ saptarātreṇa śudhyati // | Kontext |
| RRÅ, V.kh., 15, 42.2 |
| karaṃjatailamadhye tu daśarātraṃ tu dhārayet // | Kontext |
| RRÅ, V.kh., 16, 50.1 |
| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Kontext |
| RRÅ, V.kh., 7, 19.2 |
| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Kontext |
| RRS, 11, 82.2 |
| triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // | Kontext |
| RRS, 11, 83.2 |
| sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // | Kontext |
| RRS, 3, 157.2 |
| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Kontext |
| RRS, 5, 177.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RRS, 9, 30.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
| ŚdhSaṃh, 2, 12, 155.2 |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 192.1 |
| sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ / | Kontext |