| ÅK, 2, 1, 49.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / | Kontext |
| ÅK, 2, 1, 50.1 |
| tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / | Kontext |
| ÅK, 2, 1, 193.2 |
| gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // | Kontext |
| ÅK, 2, 1, 254.1 |
| kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā / | Kontext |
| ÅK, 2, 1, 296.1 |
| puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut / | Kontext |
| BhPr, 1, 8, 52.3 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Kontext |
| BhPr, 1, 8, 102.2 |
| daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ // | Kontext |
| BhPr, 1, 8, 109.2 |
| caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ // | Kontext |
| BhPr, 1, 8, 127.2 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam // | Kontext |
| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Kontext |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 253.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| KaiNigh, 2, 38.2 |
| mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca // | Kontext |
| RAdhy, 1, 92.1 |
| kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / | Kontext |
| RAdhy, 1, 185.2 |
| viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // | Kontext |
| RAdhy, 1, 271.2 |
| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // | Kontext |
| RArṇ, 11, 14.1 |
| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Kontext |
| RArṇ, 11, 90.0 |
| śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // | Kontext |
| RArṇ, 11, 98.0 |
| bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // | Kontext |
| RArṇ, 11, 108.0 |
| punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // | Kontext |
| RArṇ, 11, 113.0 |
| ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // | Kontext |
| RArṇ, 12, 27.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext |
| RArṇ, 12, 36.1 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / | Kontext |
| RArṇ, 12, 52.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext |
| RArṇ, 12, 58.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext |
| RArṇ, 12, 65.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext |
| RArṇ, 12, 84.0 |
| punaranyaṃ pravakṣyāmi rasabandhanam īśvari // | Kontext |
| RArṇ, 12, 112.1 |
| athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye / | Kontext |
| RArṇ, 12, 149.1 |
| dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye / | Kontext |
| RArṇ, 12, 183.0 |
| ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // | Kontext |
| RArṇ, 12, 186.2 |
| anena manunā proktā siddhirbhavati nānyathā / | Kontext |
| RArṇ, 12, 277.1 |
| ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye / | Kontext |
| RArṇ, 12, 289.0 |
| tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // | Kontext |
| RArṇ, 12, 358.1 |
| ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam / | Kontext |
| RArṇ, 13, 1.2 |
| deva tvaṃ pāradendrasya proktā me bālajāraṇā / | Kontext |
| RArṇ, 14, 1.2 |
| punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari // | Kontext |
| RArṇ, 14, 37.0 |
| punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // | Kontext |
| RArṇ, 14, 76.0 |
| punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam // | Kontext |
| RArṇ, 14, 173.2 |
| sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // | Kontext |
| RArṇ, 15, 6.3 |
| punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // | Kontext |
| RArṇ, 16, 95.0 |
| punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari // | Kontext |
| RArṇ, 16, 99.0 |
| punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham // | Kontext |
| RArṇ, 17, 17.0 |
| ataḥ paraṃ pravakṣyāmi hematāradalāni tu // | Kontext |
| RArṇ, 17, 107.2 |
| tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate // | Kontext |
| RArṇ, 17, 158.0 |
| punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // | Kontext |
| RArṇ, 4, 16.1 |
| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam / | Kontext |
| RArṇ, 7, 46.1 |
| daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ / | Kontext |
| RArṇ, 7, 96.0 |
| evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // | Kontext |
| RArṇ, 7, 105.1 |
| tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari / | Kontext |
| RArṇ, 8, 16.1 |
| ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye / | Kontext |
| RArṇ, 8, 24.0 |
| ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // | Kontext |
| RArṇ, 8, 69.0 |
| hemabījamiti proktaṃ tārabījamataḥ śṛṇu // | Kontext |
| RArṇ, 9, 1.2 |
| bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam / | Kontext |
| RājNigh, 13, 84.1 |
| mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / | Kontext |
| RājNigh, 13, 88.1 |
| śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / | Kontext |
| RājNigh, 13, 92.1 |
| puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut / | Kontext |
| RājNigh, 13, 138.1 |
| kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā / | Kontext |
| RājNigh, 13, 139.2 |
| bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // | Kontext |
| RCint, 6, 87.0 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Kontext |
| RCint, 8, 213.2 |
| anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi // | Kontext |
| RCint, 8, 216.2 |
| proktaḥ prayogarājo'yaṃ nāradena mahātmanā // | Kontext |
| RCūM, 10, 20.2 |
| prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // | Kontext |
| RCūM, 10, 83.1 |
| sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam / | Kontext |
| RCūM, 10, 85.1 |
| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / | Kontext |
| RCūM, 10, 95.1 |
| śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / | Kontext |
| RCūM, 10, 110.2 |
| rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // | Kontext |
| RCūM, 10, 111.1 |
| sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ / | Kontext |
| RCūM, 10, 130.2 |
| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Kontext |
| RCūM, 11, 32.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / | Kontext |
| RCūM, 11, 48.2 |
| mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // | Kontext |
| RCūM, 11, 54.1 |
| manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā / | Kontext |
| RCūM, 11, 75.1 |
| sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat / | Kontext |
| RCūM, 11, 85.2 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // | Kontext |
| RCūM, 11, 91.2 |
| rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // | Kontext |
| RCūM, 12, 20.1 |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Kontext |
| RCūM, 14, 128.2 |
| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext |
| RCūM, 14, 170.1 |
| dehalohakarī proktā yuktā rasarasāyane / | Kontext |
| RCūM, 14, 222.1 |
| pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / | Kontext |
| RCūM, 15, 71.2 |
| mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // | Kontext |
| RCūM, 16, 86.2 |
| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Kontext |
| RCūM, 3, 16.1 |
| cālinī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext |
| RCūM, 4, 67.2 |
| dviniṣkapramite tasmin pūrvaproktena bhasmanā // | Kontext |
| RCūM, 5, 5.1 |
| khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / | Kontext |
| RCūM, 5, 27.1 |
| pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu / | Kontext |
| RCūM, 5, 78.2 |
| evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // | Kontext |
| RCūM, 9, 19.2 |
| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // | Kontext |
| RHT, 3, 4.1 |
| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext |
| RHT, 3, 19.1 |
| taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / | Kontext |
| RMañj, 3, 5.2 |
| caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // | Kontext |
| RMañj, 4, 14.0 |
| viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // | Kontext |
| RMañj, 4, 14.0 |
| viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // | Kontext |
| RMañj, 6, 2.2 |
| sa rasaḥ procyate hyatra vyādhināśanahetave // | Kontext |
| RPSudh, 1, 7.1 |
| aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu / | Kontext |
| RPSudh, 1, 42.1 |
| ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam / | Kontext |
| RPSudh, 1, 65.1 |
| ataḥparaṃ pravakṣyāmi pāradasya niyāmanam / | Kontext |
| RPSudh, 1, 66.1 |
| athedānīṃ pravakṣyāmi rasarājasya dīpanam / | Kontext |
| RPSudh, 1, 78.1 |
| athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / | Kontext |
| RPSudh, 1, 106.2 |
| jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // | Kontext |
| RPSudh, 1, 120.1 |
| athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam / | Kontext |
| RPSudh, 1, 150.1 |
| athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi / | Kontext |
| RPSudh, 1, 157.1 |
| mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi / | Kontext |
| RPSudh, 2, 1.1 |
| athedānīṃ pravakṣyāmi rasarājasya baṃdhanam / | Kontext |
| RPSudh, 2, 2.1 |
| baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau / | Kontext |
| RPSudh, 2, 57.2 |
| rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // | Kontext |
| RPSudh, 2, 65.1 |
| athedānīṃ pravakṣyāmi sūtarājasya bandhanam / | Kontext |
| RPSudh, 4, 1.1 |
| athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / | Kontext |
| RPSudh, 4, 21.1 |
| rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā / | Kontext |
| RPSudh, 4, 35.1 |
| tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / | Kontext |
| RPSudh, 4, 65.2 |
| koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // | Kontext |
| RPSudh, 4, 79.1 |
| baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca / | Kontext |
| RPSudh, 4, 94.1 |
| baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam / | Kontext |
| RPSudh, 4, 101.2 |
| nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // | Kontext |
| RPSudh, 4, 104.1 |
| pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā / | Kontext |
| RPSudh, 5, 1.1 |
| athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / | Kontext |
| RPSudh, 5, 119.1 |
| dvividho rasakaḥ proktaḥ kāravellakadarduraḥ / | Kontext |
| RPSudh, 5, 119.2 |
| satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // | Kontext |
| RPSudh, 6, 2.1 |
| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Kontext |
| RPSudh, 6, 24.2 |
| netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Kontext |
| RPSudh, 6, 55.1 |
| pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate / | Kontext |
| RPSudh, 6, 60.1 |
| sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat / | Kontext |
| RPSudh, 6, 70.2 |
| lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // | Kontext |
| RPSudh, 6, 74.1 |
| rase rasāyane proktā pariṇāmādiśūlanut / | Kontext |
| RPSudh, 6, 76.1 |
| sthūlā varāṭikā proktā guruśca śleṣmapittahā / | Kontext |
| RPSudh, 6, 81.2 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // | Kontext |
| RPSudh, 7, 14.2 |
| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Kontext |
| RPSudh, 7, 24.2 |
| koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // | Kontext |
| RPSudh, 7, 42.2 |
| nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // | Kontext |
| RRÅ, R.kh., 3, 13.2 |
| viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // | Kontext |
| RRÅ, R.kh., 3, 43.1 |
| ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam / | Kontext |
| RRÅ, V.kh., 12, 1.1 |
| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext |
| RRÅ, V.kh., 19, 17.1 |
| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Kontext |
| RRÅ, V.kh., 19, 139.2 |
| mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam / | Kontext |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Kontext |
| RRÅ, V.kh., 7, 10.1 |
| athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ / | Kontext |
| RRÅ, V.kh., 9, 116.2 |
| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // | Kontext |
| RRS, 11, 84.2 |
| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Kontext |
| RRS, 11, 97.1 |
| dvitīyātra mayā proktā jalaukā drāvaṇe hitā / | Kontext |
| RRS, 2, 20.2 |
| prapuṭet saptavārāṇi pūrvaproktavidhānataḥ / | Kontext |
| RRS, 2, 89.1 |
| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / | Kontext |
| RRS, 2, 102.1 |
| śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ / | Kontext |
| RRS, 2, 142.1 |
| rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / | Kontext |
| RRS, 2, 142.2 |
| sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // | Kontext |
| RRS, 3, 70.0 |
| haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam // | Kontext |
| RRS, 3, 71.2 |
| tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // | Kontext |
| RRS, 3, 91.1 |
| manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā / | Kontext |
| RRS, 3, 122.0 |
| sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // | Kontext |
| RRS, 4, 27.1 |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Kontext |
| RRS, 5, 203.3 |
| dehalohakarī proktā yuktā rasarasāyane // | Kontext |
| RRS, 7, 10.1 |
| cālanī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext |
| RRS, 8, 75.0 |
| nirmukhā jāraṇā proktā bījādānena bhāgataḥ // | Kontext |
| RRS, 9, 27.1 |
| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam / | Kontext |
| RRS, 9, 37.0 |
| evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam // | Kontext |
| RRS, 9, 79.0 |
| khallayantraṃ tridhā proktaṃ rasādisukhamardane // | Kontext |
| RSK, 1, 7.2 |
| kartuṃ te duṣkarā yasmāt procyante sukarā rase // | Kontext |
| RSK, 2, 4.1 |
| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Kontext |
| RSK, 2, 38.2 |
| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / | Kontext |
| RSK, 2, 54.1 |
| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Kontext |