Fundstellen

ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Kontext
ÅK, 2, 1, 50.1
  tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /Kontext
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Kontext
ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Kontext
ÅK, 2, 1, 296.1
  puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /Kontext
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Kontext
BhPr, 1, 8, 102.2
  daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ //Kontext
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Kontext
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Kontext
BhPr, 1, 8, 148.1
  lepādetadguṇā proktā bhakṣitā mṛttikāsamā /Kontext
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Kontext
BhPr, 2, 3, 253.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Kontext
KaiNigh, 2, 38.2
  mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //Kontext
RAdhy, 1, 92.1
  kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /Kontext
RAdhy, 1, 185.2
  viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //Kontext
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Kontext
RArṇ, 11, 14.1
  śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /Kontext
RArṇ, 11, 90.0
  śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //Kontext
RArṇ, 11, 98.0
  bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //Kontext
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Kontext
RArṇ, 11, 113.0
  ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //Kontext
RArṇ, 12, 27.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 36.1
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /Kontext
RArṇ, 12, 52.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 58.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 65.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Kontext
RArṇ, 12, 84.0
  punaranyaṃ pravakṣyāmi rasabandhanam īśvari //Kontext
RArṇ, 12, 112.1
  athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /Kontext
RArṇ, 12, 149.1
  dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /Kontext
RArṇ, 12, 183.0
  ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //Kontext
RArṇ, 12, 186.2
  anena manunā proktā siddhirbhavati nānyathā /Kontext
RArṇ, 12, 277.1
  ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /Kontext
RArṇ, 12, 289.0
  tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //Kontext
RArṇ, 12, 358.1
  ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /Kontext
RArṇ, 13, 1.2
  deva tvaṃ pāradendrasya proktā me bālajāraṇā /Kontext
RArṇ, 14, 1.2
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //Kontext
RArṇ, 14, 37.0
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //Kontext
RArṇ, 14, 76.0
  punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //Kontext
RArṇ, 14, 173.2
  sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //Kontext
RArṇ, 15, 6.3
  punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //Kontext
RArṇ, 16, 95.0
  punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //Kontext
RArṇ, 16, 99.0
  punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //Kontext
RArṇ, 17, 17.0
  ataḥ paraṃ pravakṣyāmi hematāradalāni tu //Kontext
RArṇ, 17, 107.2
  tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //Kontext
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Kontext
RArṇ, 4, 16.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /Kontext
RArṇ, 7, 46.1
  daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ /Kontext
RArṇ, 7, 96.0
  evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //Kontext
RArṇ, 7, 105.1
  tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /Kontext
RArṇ, 8, 16.1
  ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /Kontext
RArṇ, 8, 24.0
  ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu //Kontext
RArṇ, 8, 69.0
  hemabījamiti proktaṃ tārabījamataḥ śṛṇu //Kontext
RArṇ, 9, 1.2
  bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /Kontext
RājNigh, 13, 84.1
  mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam /Kontext
RājNigh, 13, 88.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /Kontext
RājNigh, 13, 92.1
  puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /Kontext
RājNigh, 13, 138.1
  kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /Kontext
RājNigh, 13, 139.2
  bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //Kontext
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Kontext
RCint, 8, 213.2
  anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //Kontext
RCint, 8, 216.2
  proktaḥ prayogarājo'yaṃ nāradena mahātmanā //Kontext
RCūM, 10, 20.2
  prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //Kontext
RCūM, 10, 83.1
  sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /Kontext
RCūM, 10, 85.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Kontext
RCūM, 10, 95.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /Kontext
RCūM, 10, 110.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Kontext
RCūM, 10, 111.1
  sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ /Kontext
RCūM, 10, 130.2
  pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //Kontext
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Kontext
RCūM, 11, 48.2
  mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //Kontext
RCūM, 11, 54.1
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā /Kontext
RCūM, 11, 75.1
  sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /Kontext
RCūM, 11, 85.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Kontext
RCūM, 11, 91.2
  rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //Kontext
RCūM, 12, 20.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Kontext
RCūM, 14, 128.2
  nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //Kontext
RCūM, 14, 170.1
  dehalohakarī proktā yuktā rasarasāyane /Kontext
RCūM, 14, 222.1
  pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /Kontext
RCūM, 15, 71.2
  mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //Kontext
RCūM, 16, 86.2
  rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //Kontext
RCūM, 3, 16.1
  cālinī trividhā proktā tatsvarūpaṃ ca kathyate /Kontext
RCūM, 4, 67.2
  dviniṣkapramite tasmin pūrvaproktena bhasmanā //Kontext
RCūM, 5, 5.1
  khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi /Kontext
RCūM, 5, 27.1
  pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /Kontext
RCūM, 5, 78.2
  evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //Kontext
RCūM, 9, 19.2
  proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane //Kontext
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Kontext
RHT, 3, 19.1
  taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /Kontext
RMañj, 3, 5.2
  caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //Kontext
RMañj, 4, 14.0
  viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //Kontext
RMañj, 4, 14.0
  viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //Kontext
RMañj, 6, 2.2
  sa rasaḥ procyate hyatra vyādhināśanahetave //Kontext
RPSudh, 1, 7.1
  aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu /Kontext
RPSudh, 1, 42.1
  ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /Kontext
RPSudh, 1, 65.1
  ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /Kontext
RPSudh, 1, 66.1
  athedānīṃ pravakṣyāmi rasarājasya dīpanam /Kontext
RPSudh, 1, 78.1
  athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /Kontext
RPSudh, 1, 106.2
  jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //Kontext
RPSudh, 1, 120.1
  athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /Kontext
RPSudh, 1, 150.1
  athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /Kontext
RPSudh, 1, 157.1
  mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi /Kontext
RPSudh, 2, 1.1
  athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /Kontext
RPSudh, 2, 2.1
  baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau /Kontext
RPSudh, 2, 57.2
  rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //Kontext
RPSudh, 2, 65.1
  athedānīṃ pravakṣyāmi sūtarājasya bandhanam /Kontext
RPSudh, 4, 1.1
  athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /Kontext
RPSudh, 4, 21.1
  rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /Kontext
RPSudh, 4, 35.1
  tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /Kontext
RPSudh, 4, 65.2
  koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā //Kontext
RPSudh, 4, 79.1
  baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /Kontext
RPSudh, 4, 94.1
  baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam /Kontext
RPSudh, 4, 101.2
  nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //Kontext
RPSudh, 4, 104.1
  pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā /Kontext
RPSudh, 5, 1.1
  athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /Kontext
RPSudh, 5, 119.1
  dvividho rasakaḥ proktaḥ kāravellakadarduraḥ /Kontext
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Kontext
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Kontext
RPSudh, 6, 24.2
  netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //Kontext
RPSudh, 6, 55.1
  pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /Kontext
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Kontext
RPSudh, 6, 70.2
  lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā //Kontext
RPSudh, 6, 74.1
  rase rasāyane proktā pariṇāmādiśūlanut /Kontext
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Kontext
RPSudh, 6, 81.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Kontext
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Kontext
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Kontext
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Kontext
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Kontext
RRÅ, R.kh., 3, 43.1
  ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /Kontext
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Kontext
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Kontext
RRÅ, V.kh., 19, 17.1
  proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /Kontext
RRÅ, V.kh., 19, 139.2
  mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /Kontext
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Kontext
RRÅ, V.kh., 7, 10.1
  athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /Kontext
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Kontext
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Kontext
RRS, 11, 97.1
  dvitīyātra mayā proktā jalaukā drāvaṇe hitā /Kontext
RRS, 2, 20.2
  prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /Kontext
RRS, 2, 89.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Kontext
RRS, 2, 102.1
  śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /Kontext
RRS, 2, 142.1
  rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /Kontext
RRS, 2, 142.2
  sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ //Kontext
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Kontext
RRS, 3, 71.2
  tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //Kontext
RRS, 3, 91.1
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /Kontext
RRS, 3, 122.0
  sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //Kontext
RRS, 4, 27.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Kontext
RRS, 5, 203.3
  dehalohakarī proktā yuktā rasarasāyane //Kontext
RRS, 7, 10.1
  cālanī trividhā proktā tatsvarūpaṃ ca kathyate /Kontext
RRS, 8, 75.0
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Kontext
RRS, 9, 27.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /Kontext
RRS, 9, 37.0
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam //Kontext
RRS, 9, 79.0
  khallayantraṃ tridhā proktaṃ rasādisukhamardane //Kontext
RSK, 1, 7.2
  kartuṃ te duṣkarā yasmāt procyante sukarā rase //Kontext
RSK, 2, 4.1
  svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /Kontext
RSK, 2, 38.2
  lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /Kontext
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Kontext