| BhPr, 1, 8, 18.1 | 
	| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 1, 8, 19.2 | 
	| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 1, 8, 24.1 | 
	| japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / | Kontext | 
	| BhPr, 1, 8, 25.1 | 
	| kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / | Kontext | 
	| BhPr, 2, 3, 43.1 | 
	| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 2, 3, 44.2 | 
	| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 2, 3, 53.1 | 
	| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Kontext | 
	| BhPr, 2, 3, 54.1 | 
	| kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Kontext | 
	| RājNigh, 13, 34.2 | 
	| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext | 
	| RājNigh, 13, 177.1 | 
	| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext | 
	| RCūM, 14, 175.1 | 
	| yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext | 
	| RRS, 5, 206.1 | 
	| tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext | 
	| RSK, 2, 15.1 | 
	| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext |