ÅK, 2, 1, 206.2 |
aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // | Kontext |
BhPr, 1, 8, 53.2 |
tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // | Kontext |
BhPr, 1, 8, 78.2 |
niryāsavatpramuñcati tacchilājatu kīrtitam // | Kontext |
BhPr, 1, 8, 79.2 |
śilājatvadrijatu ca śailaniryāsa ityapi // | Kontext |
BhPr, 2, 3, 130.1 |
śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Kontext |
BhPr, 2, 3, 132.2 |
evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu // | Kontext |
BhPr, 2, 3, 141.1 |
śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext |
BhPr, 2, 3, 143.3 |
tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Kontext |
BhPr, 2, 3, 144.1 |
śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / | Kontext |
KaiNigh, 2, 63.2 |
śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi // | Kontext |
MPālNigh, 4, 42.1 |
śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / | Kontext |
MPālNigh, 4, 43.1 |
śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam / | Kontext |
RAdhy, 1, 188.1 |
sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / | Kontext |
RArṇ, 12, 354.2 |
mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // | Kontext |
RArṇ, 6, 81.1 |
meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Kontext |
RArṇ, 7, 19.2 |
niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Kontext |
RArṇ, 7, 21.1 |
kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Kontext |
RArṇ, 7, 132.1 |
cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / | Kontext |
RArṇ, 7, 141.2 |
śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // | Kontext |
RājNigh, 13, 2.2 |
tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // | Kontext |
RājNigh, 13, 72.1 |
śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / | Kontext |
RājNigh, 13, 73.1 |
śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Kontext |
RCint, 3, 62.1 |
svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu / | Kontext |
RCint, 6, 75.1 |
śilājatuprayogaiśca tāpyasūtakayostathā / | Kontext |
RCint, 8, 218.2 |
jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // | Kontext |
RCint, 8, 219.1 |
anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu / | Kontext |
RCint, 8, 234.1 |
śilājatuprayogeṣu vidāhīni gurūṇi ca / | Kontext |
RCūM, 10, 100.3 |
salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Kontext |
RCūM, 10, 108.2 |
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // | Kontext |
RMañj, 3, 2.2 |
kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // | Kontext |
RMañj, 3, 95.1 |
godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / | Kontext |
RMañj, 3, 96.1 |
śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Kontext |
RMañj, 6, 217.1 |
bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / | Kontext |
RMañj, 6, 224.2 |
śilājatvarkamūlaṃ tu kadalīkandacitrakam // | Kontext |
RPSudh, 5, 104.2 |
hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Kontext |
RPSudh, 5, 107.2 |
pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // | Kontext |
RPSudh, 5, 112.0 |
chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // | Kontext |
RPSudh, 5, 113.1 |
śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / | Kontext |
RPSudh, 5, 117.1 |
karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu / | Kontext |
RRÅ, R.kh., 3, 16.1 |
sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum / | Kontext |
RRÅ, R.kh., 5, 2.2 |
kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu // | Kontext |
RRÅ, R.kh., 7, 36.1 |
mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Kontext |
RRÅ, V.kh., 17, 44.1 |
meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / | Kontext |
RRÅ, V.kh., 17, 55.1 |
śṛgālameṣakūrmāhiśalyāni ca śilājatu / | Kontext |
RRÅ, V.kh., 2, 28.2 |
meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // | Kontext |
RRÅ, V.kh., 3, 27.2 |
pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu // | Kontext |
RRÅ, V.kh., 7, 34.2 |
śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Kontext |
RRÅ, V.kh., 9, 5.2 |
strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / | Kontext |
RRS, 2, 107.2 |
salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Kontext |
RRS, 2, 110.0 |
kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Kontext |
RRS, 2, 117.1 |
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / | Kontext |
RSK, 3, 1.1 |
gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu / | Kontext |
ŚdhSaṃh, 2, 11, 92.2 |
śilājatu samānīya grīṣmataptaśilācyutam // | Kontext |
ŚdhSaṃh, 2, 11, 94.1 |
mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Kontext |
ŚdhSaṃh, 2, 11, 97.1 |
evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / | Kontext |
ŚdhSaṃh, 2, 12, 181.1 |
triphalā ca mahānimbaścitrakaśca śilājatu / | Kontext |
ŚdhSaṃh, 2, 12, 204.1 |
bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / | Kontext |