| ÅK, 2, 1, 206.2 |
| aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // | Context |
| BhPr, 1, 8, 53.2 |
| tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // | Context |
| BhPr, 1, 8, 78.2 |
| niryāsavatpramuñcati tacchilājatu kīrtitam // | Context |
| BhPr, 1, 8, 79.2 |
| śilājatvadrijatu ca śailaniryāsa ityapi // | Context |
| BhPr, 2, 3, 130.1 |
| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Context |
| BhPr, 2, 3, 132.2 |
| evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu // | Context |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Context |
| BhPr, 2, 3, 143.3 |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Context |
| BhPr, 2, 3, 144.1 |
| śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / | Context |
| KaiNigh, 2, 63.2 |
| śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi // | Context |
| MPālNigh, 4, 42.1 |
| śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / | Context |
| MPālNigh, 4, 43.1 |
| śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam / | Context |
| RAdhy, 1, 188.1 |
| sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / | Context |
| RArṇ, 12, 354.2 |
| mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // | Context |
| RArṇ, 6, 81.1 |
| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Context |
| RArṇ, 7, 19.2 |
| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Context |
| RArṇ, 7, 21.1 |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Context |
| RArṇ, 7, 132.1 |
| cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / | Context |
| RArṇ, 7, 141.2 |
| śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // | Context |
| RājNigh, 13, 2.2 |
| tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // | Context |
| RājNigh, 13, 72.1 |
| śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / | Context |
| RājNigh, 13, 73.1 |
| śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Context |
| RCint, 3, 62.1 |
| svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu / | Context |
| RCint, 6, 75.1 |
| śilājatuprayogaiśca tāpyasūtakayostathā / | Context |
| RCint, 8, 218.2 |
| jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // | Context |
| RCint, 8, 219.1 |
| anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu / | Context |
| RCint, 8, 234.1 |
| śilājatuprayogeṣu vidāhīni gurūṇi ca / | Context |
| RCūM, 10, 100.3 |
| salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| RCūM, 10, 108.2 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // | Context |
| RMañj, 3, 2.2 |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // | Context |
| RMañj, 3, 95.1 |
| godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / | Context |
| RMañj, 3, 96.1 |
| śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Context |
| RMañj, 6, 217.1 |
| bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / | Context |
| RMañj, 6, 224.2 |
| śilājatvarkamūlaṃ tu kadalīkandacitrakam // | Context |
| RPSudh, 5, 104.2 |
| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Context |
| RPSudh, 5, 107.2 |
| pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // | Context |
| RPSudh, 5, 112.0 |
| chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // | Context |
| RPSudh, 5, 113.1 |
| śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / | Context |
| RPSudh, 5, 117.1 |
| karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu / | Context |
| RRÅ, R.kh., 3, 16.1 |
| sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum / | Context |
| RRÅ, R.kh., 5, 2.2 |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu // | Context |
| RRÅ, R.kh., 7, 36.1 |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Context |
| RRÅ, V.kh., 17, 44.1 |
| meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / | Context |
| RRÅ, V.kh., 17, 55.1 |
| śṛgālameṣakūrmāhiśalyāni ca śilājatu / | Context |
| RRÅ, V.kh., 2, 28.2 |
| meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // | Context |
| RRÅ, V.kh., 3, 27.2 |
| pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu // | Context |
| RRÅ, V.kh., 7, 34.2 |
| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Context |
| RRÅ, V.kh., 9, 5.2 |
| strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / | Context |
| RRS, 2, 107.2 |
| salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| RRS, 2, 110.0 |
| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Context |
| RRS, 2, 117.1 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / | Context |
| RSK, 3, 1.1 |
| gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu / | Context |
| ŚdhSaṃh, 2, 11, 92.2 |
| śilājatu samānīya grīṣmataptaśilācyutam // | Context |
| ŚdhSaṃh, 2, 11, 94.1 |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Context |
| ŚdhSaṃh, 2, 11, 97.1 |
| evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / | Context |
| ŚdhSaṃh, 2, 12, 181.1 |
| triphalā ca mahānimbaścitrakaśca śilājatu / | Context |
| ŚdhSaṃh, 2, 12, 204.1 |
| bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / | Context |