| ÅK, 1, 25, 41.1 | 
	| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext | 
	| ÅK, 2, 1, 4.2 | 
	| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Kontext | 
	| BhPr, 1, 8, 127.1 | 
	| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Kontext | 
	| BhPr, 2, 3, 49.2 | 
	| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Kontext | 
	| BhPr, 2, 3, 76.2 | 
	| atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // | Kontext | 
	| BhPr, 2, 3, 77.2 | 
	| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / | Kontext | 
	| BhPr, 2, 3, 219.1 | 
	| aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / | Kontext | 
	| BhPr, 2, 3, 226.1 | 
	| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Kontext | 
	| KaiNigh, 2, 46.1 | 
	| haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / | Kontext | 
	| MPālNigh, 4, 27.1 | 
	| haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / | Kontext | 
	| RAdhy, 1, 384.1 | 
	| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Kontext | 
	| RAdhy, 1, 400.1 | 
	| tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / | Kontext | 
	| RAdhy, 1, 401.2 | 
	| ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ // | Kontext | 
	| RArṇ, 12, 125.2 | 
	| manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // | Kontext | 
	| RArṇ, 12, 371.1 | 
	| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Kontext | 
	| RArṇ, 15, 110.1 | 
	| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 17, 91.1 | 
	| pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet / | Kontext | 
	| RArṇ, 17, 91.2 | 
	| tattālaṃ melayettāre drutaṃ siktena vedhayet // | Kontext | 
	| RArṇ, 17, 98.1 | 
	| tālaṣoḍaśabhāgena śulvapattrāṇi lepayet / | Kontext | 
	| RArṇ, 17, 103.1 | 
	| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / | Kontext | 
	| RArṇ, 6, 95.1 | 
	| tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam / | Kontext | 
	| RArṇ, 7, 148.2 | 
	| stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // | Kontext | 
	| RArṇ, 8, 71.3 | 
	| triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // | Kontext | 
	| RArṇ, 8, 72.2 | 
	| vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / | Kontext | 
	| RājNigh, 13, 64.2 | 
	| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Kontext | 
	| RCint, 3, 51.2 | 
	| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Kontext | 
	| RCint, 3, 121.1 | 
	| sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet / | Kontext | 
	| RCint, 3, 153.2 | 
	| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Kontext | 
	| RCint, 3, 181.1 | 
	| tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / | Kontext | 
	| RCint, 6, 29.2 | 
	| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext | 
	| RCint, 7, 70.1 | 
	| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext | 
	| RCint, 7, 80.1 | 
	| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / | Kontext | 
	| RCint, 7, 82.0 | 
	| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Kontext | 
	| RCint, 7, 85.1 | 
	| evaṃ tālaśilādhātur vimalākharparādayaḥ / | Kontext | 
	| RCint, 8, 39.1 | 
	| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Kontext | 
	| RCūM, 10, 35.1 | 
	| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Kontext | 
	| RCūM, 10, 104.1 | 
	| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Kontext | 
	| RCūM, 11, 1.1 | 
	| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Kontext | 
	| RCūM, 11, 46.2 | 
	| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Kontext | 
	| RCūM, 14, 35.2 | 
	| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // | Kontext | 
	| RCūM, 14, 48.2 | 
	| tālapatrasamābhāni tāmrapatrāṇi kārayet // | Kontext | 
	| RCūM, 14, 67.1 | 
	| tadardhāṃśena tālena śilayā ca tadardhayā / | Kontext | 
	| RCūM, 14, 136.1 | 
	| satālenārkadugdhena liptvā vaṅgadalānyatha / | Kontext | 
	| RCūM, 14, 178.2 | 
	| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Kontext | 
	| RCūM, 14, 182.2 | 
	| mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam // | Kontext | 
	| RCūM, 4, 43.1 | 
	| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext | 
	| RHT, 11, 4.2 | 
	| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Kontext | 
	| RHT, 12, 12.2 | 
	| pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // | Kontext | 
	| RHT, 14, 15.1 | 
	| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Kontext | 
	| RHT, 14, 17.1 | 
	| vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / | Kontext | 
	| RHT, 14, 17.2 | 
	| rañjayati satvatālaṃ dhūmena vināpi sūtam // | Kontext | 
	| RHT, 18, 71.1 | 
	| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext | 
	| RHT, 5, 51.1 | 
	| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Kontext | 
	| RHT, 8, 14.1 | 
	| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Kontext | 
	| RHT, 8, 17.1 | 
	| triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / | Kontext | 
	| RKDh, 1, 1, 65.1 | 
	| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Kontext | 
	| RMañj, 3, 69.1 | 
	| aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / | Kontext | 
	| RMañj, 3, 72.1 | 
	| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Kontext | 
	| RMañj, 5, 22.1 | 
	| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext | 
	| RMañj, 5, 48.1 | 
	| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Kontext | 
	| RMañj, 6, 47.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| RMañj, 6, 89.1 | 
	| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext | 
	| RMañj, 6, 178.2 | 
	| tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // | Kontext | 
	| RMañj, 6, 195.2 | 
	| saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // | Kontext | 
	| RMañj, 6, 223.1 | 
	| tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / | Kontext | 
	| RMañj, 6, 243.1 | 
	| karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / | Kontext | 
	| RPSudh, 4, 30.1 | 
	| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Kontext | 
	| RPSudh, 4, 115.2 | 
	| gandhatālena puṭitaṃ mriyate vartalohakam // | Kontext | 
	| RPSudh, 6, 5.2 | 
	| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Kontext | 
	| RPSudh, 6, 6.2 | 
	| palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Kontext | 
	| RPSudh, 7, 57.1 | 
	| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Kontext | 
	| RRÅ, R.kh., 7, 1.2 | 
	| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RRÅ, R.kh., 7, 52.1 | 
	| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 10.2 | 
	| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Kontext | 
	| RRÅ, R.kh., 8, 40.1 | 
	| athavā gandhatālena lepyaṃ jambīrapeṣitam / | Kontext | 
	| RRÅ, R.kh., 8, 94.2 | 
	| uddhṛtya daśamāṃśena tālena saha mardayet // | Kontext | 
	| RRÅ, V.kh., 10, 30.1 | 
	| tāpyena mārayed baṃgaṃ yathā tālena māritam / | Kontext | 
	| RRÅ, V.kh., 10, 30.2 | 
	| tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ / | Kontext | 
	| RRÅ, V.kh., 10, 68.1 | 
	| trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam / | Kontext | 
	| RRÅ, V.kh., 10, 82.1 | 
	| trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 13, 42.1 | 
	| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 13, 44.0 | 
	| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // | Kontext | 
	| RRÅ, V.kh., 13, 45.2 | 
	| ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // | Kontext | 
	| RRÅ, V.kh., 13, 47.2 | 
	| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Kontext | 
	| RRÅ, V.kh., 13, 92.2 | 
	| tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // | Kontext | 
	| RRÅ, V.kh., 13, 92.2 | 
	| tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // | Kontext | 
	| RRÅ, V.kh., 14, 90.2 | 
	| tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // | Kontext | 
	| RRÅ, V.kh., 14, 93.1 | 
	| mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext | 
	| RRÅ, V.kh., 14, 96.1 | 
	| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Kontext | 
	| RRÅ, V.kh., 2, 36.2 | 
	| ādāya pūrvajaṃ vajratāle matkuṇapeṣite // | Kontext | 
	| RRÅ, V.kh., 20, 72.1 | 
	| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Kontext | 
	| RRÅ, V.kh., 20, 99.1 | 
	| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 3, 31.2 | 
	| tālamatkuṇayogena saptavāraṃ punardhamet // | Kontext | 
	| RRÅ, V.kh., 3, 34.2 | 
	| tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // | Kontext | 
	| RRÅ, V.kh., 3, 83.2 | 
	| tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // | Kontext | 
	| RRÅ, V.kh., 3, 85.2 | 
	| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext | 
	| RRÅ, V.kh., 3, 95.2 | 
	| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // | Kontext | 
	| RRÅ, V.kh., 3, 117.1 | 
	| uddhṛtya daśamāṃśena tālena saha mardayet / | Kontext | 
	| RRÅ, V.kh., 6, 36.2 | 
	| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Kontext | 
	| RRÅ, V.kh., 6, 38.2 | 
	| ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // | Kontext | 
	| RRÅ, V.kh., 6, 55.2 | 
	| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Kontext | 
	| RRÅ, V.kh., 7, 14.1 | 
	| kākaviṭkadalīkandatālagandhamanaḥśilā / | Kontext | 
	| RRÅ, V.kh., 8, 12.1 | 
	| samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / | Kontext | 
	| RRÅ, V.kh., 8, 16.1 | 
	| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Kontext | 
	| RRÅ, V.kh., 8, 80.1 | 
	| viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / | Kontext | 
	| RRÅ, V.kh., 8, 83.1 | 
	| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Kontext | 
	| RRÅ, V.kh., 8, 83.1 | 
	| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Kontext | 
	| RRÅ, V.kh., 8, 99.2 | 
	| tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak // | Kontext | 
	| RRÅ, V.kh., 8, 108.2 | 
	| tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // | Kontext | 
	| RRÅ, V.kh., 8, 117.2 | 
	| ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // | Kontext | 
	| RRÅ, V.kh., 8, 125.1 | 
	| ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / | Kontext | 
	| RRS, 2, 113.1 | 
	| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Kontext | 
	| RRS, 3, 1.1 | 
	| gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / | Kontext | 
	| RRS, 3, 75.1 | 
	| aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / | Kontext | 
	| RRS, 3, 89.1 | 
	| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Kontext | 
	| RRS, 3, 132.0 | 
	| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // | Kontext | 
	| RRS, 5, 35.2 | 
	| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Kontext | 
	| RRS, 5, 63.2 | 
	| tadardhāṃśena tālena śilayā ca tadardhayā // | Kontext | 
	| RRS, 5, 159.1 | 
	| satālenārkadugdhena liptvā vaṃgadalāni ca / | Kontext | 
	| RRS, 5, 161.2 | 
	| tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ // | Kontext | 
	| RRS, 5, 210.0 | 
	| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 5, 216.1 | 
	| mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / | Kontext | 
	| RRS, 8, 40.1 | 
	| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext | 
	| RSK, 3, 1.2 | 
	| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 22.2 | 
	| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 42.1 | 
	| atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 43.1 | 
	| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 45.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 175.1 | 
	| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Kontext | 
	| ŚdhSaṃh, 2, 12, 196.1 | 
	| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 227.2 | 
	| saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 230.2 | 
	| tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // | Kontext |