| BhPr, 2, 3, 151.2 |
| etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // | Kontext |
| RAdhy, 1, 397.1 |
| pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet / | Kontext |
| RArṇ, 11, 183.2 |
| peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // | Kontext |
| RArṇ, 12, 99.1 |
| raktakañcukikandaṃ tu strīstanyena tu peṣitam / | Kontext |
| RArṇ, 12, 110.1 |
| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Kontext |
| RArṇ, 12, 359.2 |
| vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam / | Kontext |
| RArṇ, 15, 175.2 |
| śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam // | Kontext |
| RArṇ, 15, 184.3 |
| snuhyarkapayasā yuktaṃ peṣayennigalottamam // | Kontext |
| RArṇ, 16, 3.2 |
| maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet // | Kontext |
| RArṇ, 16, 54.1 |
| gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet / | Kontext |
| RArṇ, 17, 33.1 |
| hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 17, 49.1 |
| pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet / | Kontext |
| RArṇ, 17, 60.2 |
| haridre dve varārohe chāgamūtreṇa peṣayet // | Kontext |
| RArṇ, 17, 93.2 |
| iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet // | Kontext |
| RArṇ, 17, 135.1 |
| peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet / | Kontext |
| RArṇ, 4, 18.1 |
| suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ / | Kontext |
| RArṇ, 4, 33.2 |
| peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // | Kontext |
| RArṇ, 6, 25.1 |
| apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam / | Kontext |
| RArṇ, 6, 83.1 |
| kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet / | Kontext |
| RArṇ, 6, 87.2 |
| śaśakasya ca dantāṃśca vetasāmlena peṣayet // | Kontext |
| RArṇ, 6, 92.2 |
| āraktarākāmūlaṃ vā strīstanyena tu peṣitam // | Kontext |
| RArṇ, 6, 93.1 |
| peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate / | Kontext |
| RArṇ, 6, 96.2 |
| peṣayed gandhatailena mriyate vajram īśvari // | Kontext |
| RArṇ, 6, 99.2 |
| aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // | Kontext |
| RArṇ, 6, 111.1 |
| ekatra peṣayettattu kāntagolakaveṣṭitam / | Kontext |
| RArṇ, 6, 136.1 |
| vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā / | Kontext |
| RArṇ, 8, 37.2 |
| strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // | Kontext |
| RArṇ, 8, 84.2 |
| vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // | Kontext |
| RCint, 3, 132.2 |
| vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // | Kontext |
| RCint, 7, 103.1 |
| agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam / | Kontext |
| RCint, 8, 195.1 |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Kontext |
| RCūM, 14, 109.1 |
| matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ / | Kontext |
| RCūM, 14, 195.2 |
| śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet // | Kontext |
| RKDh, 1, 1, 177.1 |
| narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / | Kontext |
| RMañj, 3, 25.1 |
| trivarṣārūḍhakārpāsamūlam ādāya peṣayet / | Kontext |
| RMañj, 3, 35.1 |
| vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā / | Kontext |
| RPSudh, 2, 13.1 |
| mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / | Kontext |
| RPSudh, 4, 70.1 |
| supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ / | Kontext |
| RPSudh, 6, 44.1 |
| saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet / | Kontext |
| RPSudh, 7, 58.1 |
| rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam / | Kontext |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Kontext |
| RRÅ, R.kh., 2, 29.1 |
| devadālīṃ harikrāntāmāranālena peṣayet / | Kontext |
| RRÅ, R.kh., 2, 44.1 |
| narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / | Kontext |
| RRÅ, R.kh., 5, 34.1 |
| balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca / | Kontext |
| RRÅ, R.kh., 6, 20.2 |
| peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet // | Kontext |
| RRÅ, R.kh., 6, 23.1 |
| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext |
| RRÅ, R.kh., 6, 25.2 |
| peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam // | Kontext |
| RRÅ, R.kh., 7, 5.1 |
| tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / | Kontext |
| RRÅ, R.kh., 7, 16.2 |
| amlavetasadhānyāmlameṣīmūtreṇa peṣayet // | Kontext |
| RRÅ, R.kh., 8, 15.1 |
| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Kontext |
| RRÅ, R.kh., 8, 35.1 |
| snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet / | Kontext |
| RRÅ, R.kh., 8, 35.2 |
| ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // | Kontext |
| RRÅ, R.kh., 8, 40.1 |
| athavā gandhatālena lepyaṃ jambīrapeṣitam / | Kontext |
| RRÅ, R.kh., 8, 48.2 |
| khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet // | Kontext |
| RRÅ, R.kh., 8, 56.2 |
| saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet // | Kontext |
| RRÅ, R.kh., 8, 57.2 |
| tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet // | Kontext |
| RRÅ, R.kh., 9, 9.2 |
| gopālī tumbururdantī tulyagomūtrapeṣitam // | Kontext |
| RRÅ, R.kh., 9, 13.1 |
| hiṅgulasya palān pañca nārīstanyena peṣayet / | Kontext |
| RRÅ, R.kh., 9, 31.1 |
| kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Kontext |
| RRÅ, V.kh., 10, 31.2 |
| dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // | Kontext |
| RRÅ, V.kh., 11, 33.2 |
| peṣayedamlavargeṇa taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 13, 85.2 |
| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / | Kontext |
| RRÅ, V.kh., 14, 46.2 |
| dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 15, 9.1 |
| asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet / | Kontext |
| RRÅ, V.kh., 15, 28.2 |
| peṣayenmātuluṃgāmlaistena kalkena lepayet // | Kontext |
| RRÅ, V.kh., 16, 91.2 |
| sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet // | Kontext |
| RRÅ, V.kh., 16, 101.2 |
| peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet // | Kontext |
| RRÅ, V.kh., 16, 110.1 |
| mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet / | Kontext |
| RRÅ, V.kh., 19, 11.1 |
| mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam / | Kontext |
| RRÅ, V.kh., 19, 22.2 |
| tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / | Kontext |
| RRÅ, V.kh., 19, 61.1 |
| sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet / | Kontext |
| RRÅ, V.kh., 19, 62.2 |
| tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet // | Kontext |
| RRÅ, V.kh., 19, 113.1 |
| pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam / | Kontext |
| RRÅ, V.kh., 19, 117.2 |
| viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // | Kontext |
| RRÅ, V.kh., 2, 36.2 |
| ādāya pūrvajaṃ vajratāle matkuṇapeṣite // | Kontext |
| RRÅ, V.kh., 20, 59.1 |
| gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / | Kontext |
| RRÅ, V.kh., 20, 80.2 |
| raktacitrakamūlāni bhallātatailapeṣitam // | Kontext |
| RRÅ, V.kh., 20, 117.2 |
| śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // | Kontext |
| RRÅ, V.kh., 20, 122.1 |
| tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / | Kontext |
| RRÅ, V.kh., 3, 32.2 |
| trivarṣarūḍhakārpāsamūlamādāya peṣayet // | Kontext |
| RRÅ, V.kh., 3, 36.1 |
| vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam / | Kontext |
| RRÅ, V.kh., 3, 40.1 |
| bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet / | Kontext |
| RRÅ, V.kh., 3, 73.2 |
| tataḥ kośātakībījacūrṇena saha peṣayet // | Kontext |
| RRÅ, V.kh., 3, 109.2 |
| peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 16.2 |
| bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 4, 41.2 |
| mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 87.1 |
| gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / | Kontext |
| RRÅ, V.kh., 4, 153.2 |
| pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet // | Kontext |
| RRÅ, V.kh., 6, 19.1 |
| peṣayettena kalkena nāgacūrṇaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 7, 113.2 |
| stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet // | Kontext |
| RRÅ, V.kh., 8, 19.1 |
| gorambhā hyauṣadhī nāma naramūtreṇa peṣayet / | Kontext |
| RRÅ, V.kh., 8, 26.1 |
| tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet / | Kontext |
| RRÅ, V.kh., 8, 34.1 |
| meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / | Kontext |
| RRÅ, V.kh., 8, 87.1 |
| bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet / | Kontext |
| RRÅ, V.kh., 8, 96.1 |
| palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / | Kontext |
| RRÅ, V.kh., 8, 140.1 |
| piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet / | Kontext |
| RRÅ, V.kh., 9, 2.2 |
| strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam // | Kontext |
| RRÅ, V.kh., 9, 6.2 |
| bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / | Kontext |
| RRÅ, V.kh., 9, 8.1 |
| strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 9, 21.1 |
| meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / | Kontext |
| RRS, 3, 79.1 |
| upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / | Kontext |
| RRS, 5, 115.1 |
| hiṅgulasya palānpañca nārīstanyena peṣayet / | Kontext |
| RRS, 5, 121.1 |
| matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ / | Kontext |
| RRS, 5, 229.2 |
| śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // | Kontext |
| RRS, 9, 29.1 |
| suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ / | Kontext |
| RSK, 3, 2.1 |
| raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Kontext |
| ŚdhSaṃh, 2, 12, 292.2 |
| tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet // | Kontext |