| BhPr, 1, 8, 39.3 |
| loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī // | Kontext |
| BhPr, 2, 3, 75.2 |
| piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet // | Kontext |
| BhPr, 2, 3, 134.2 |
| vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / | Kontext |
| KaiNigh, 2, 22.1 |
| ayaḥ kālāyasaṃ tīkṣṇaṃ piṇḍaṃ pāravasaṃ ghanam / | Kontext |
| MPālNigh, 4, 14.1 |
| lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam / | Kontext |
| RAdhy, 1, 151.2 |
| ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam // | Kontext |
| RAdhy, 1, 152.2 |
| sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // | Kontext |
| RAdhy, 1, 153.1 |
| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Kontext |
| RAdhy, 1, 154.1 |
| lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / | Kontext |
| RAdhy, 1, 197.2 |
| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Kontext |
| RArṇ, 4, 4.1 |
| saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / | Kontext |
| RArṇ, 7, 108.1 |
| nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / | Kontext |
| RājNigh, 13, 1.2 |
| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Kontext |
| RājNigh, 13, 46.2 |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext |
| RCint, 2, 18.1 |
| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Kontext |
| RCint, 2, 18.2 |
| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // | Kontext |
| RCint, 3, 151.2 |
| kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // | Kontext |
| RCint, 4, 11.0 |
| ayodhātuvacchodhanamāraṇametasya // | Kontext |
| RCint, 4, 21.1 |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext |
| RCint, 6, 3.1 |
| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext |
| RCint, 6, 16.1 |
| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Kontext |
| RCint, 6, 84.2 |
| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Kontext |
| RCint, 6, 86.2 |
| tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // | Kontext |
| RCint, 8, 9.0 |
| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Kontext |
| RCint, 8, 105.1 |
| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Kontext |
| RCint, 8, 107.1 |
| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / | Kontext |
| RCint, 8, 111.2 |
| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Kontext |
| RCint, 8, 114.3 |
| sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // | Kontext |
| RCint, 8, 116.0 |
| kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // | Kontext |
| RCint, 8, 118.2 |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext |
| RCint, 8, 133.1 |
| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Kontext |
| RCint, 8, 134.1 |
| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Kontext |
| RCint, 8, 137.2 |
| paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // | Kontext |
| RCint, 8, 143.1 |
| tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / | Kontext |
| RCint, 8, 146.2 |
| tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Kontext |
| RCint, 8, 156.1 |
| ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ / | Kontext |
| RCint, 8, 157.1 |
| atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / | Kontext |
| RCint, 8, 157.2 |
| kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // | Kontext |
| RCint, 8, 159.1 |
| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Kontext |
| RCint, 8, 171.2 |
| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // | Kontext |
| RCint, 8, 177.1 |
| aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām / | Kontext |
| RCint, 8, 188.2 |
| tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // | Kontext |
| RCint, 8, 222.2 |
| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Kontext |
| RCūM, 11, 51.3 |
| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // | Kontext |
| RCūM, 14, 77.1 |
| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Kontext |
| RCūM, 14, 94.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RCūM, 14, 97.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext |
| RCūM, 14, 98.1 |
| ciñcāphaladalakvāthādayo doṣamudasyati / | Kontext |
| RCūM, 14, 99.1 |
| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Kontext |
| RCūM, 14, 113.1 |
| samagandham ayaścūrṇaṃ kumārīvārimarditam / | Kontext |
| RCūM, 14, 113.2 |
| puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // | Kontext |
| RCūM, 14, 126.2 |
| kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // | Kontext |
| RCūM, 14, 130.1 |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Kontext |
| RCūM, 14, 191.1 |
| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Kontext |
| RCūM, 15, 24.1 |
| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Kontext |
| RCūM, 3, 7.2 |
| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Kontext |
| RCūM, 3, 12.1 |
| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Kontext |
| RCūM, 5, 13.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Kontext |
| RCūM, 5, 124.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext |
| RHT, 5, 8.2 |
| etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // | Kontext |
| RKDh, 1, 1, 20.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RMañj, 3, 11.1 |
| ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / | Kontext |
| RMañj, 5, 65.1 |
| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / | Kontext |
| RMañj, 5, 66.2 |
| ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Kontext |
| RMañj, 6, 148.1 |
| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Kontext |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext |
| RPSudh, 1, 28.1 |
| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Kontext |
| RPSudh, 4, 62.1 |
| himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / | Kontext |
| RRÅ, R.kh., 7, 24.1 |
| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Kontext |
| RRÅ, R.kh., 9, 12.1 |
| ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt / | Kontext |
| RRÅ, R.kh., 9, 18.1 |
| arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ / | Kontext |
| RRÅ, R.kh., 9, 20.1 |
| evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ / | Kontext |
| RRÅ, R.kh., 9, 21.2 |
| patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ // | Kontext |
| RRÅ, R.kh., 9, 29.1 |
| ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ / | Kontext |
| RRÅ, V.kh., 12, 80.1 |
| navasārairayaḥpātraṃ lepayettatra nikṣipet / | Kontext |
| RRÅ, V.kh., 13, 77.1 |
| rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / | Kontext |
| RRÅ, V.kh., 18, 102.1 |
| tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 42.2 |
| kṣiptvā cālyamayodarvyā hyavatārya suśītalam // | Kontext |
| RRS, 3, 65.2 |
| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Kontext |
| RRS, 5, 67.0 |
| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Kontext |
| RRS, 5, 96.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RRS, 5, 98.0 |
| nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // | Kontext |
| RRS, 5, 104.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext |
| RRS, 5, 106.2 |
| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Kontext |
| RRS, 5, 114.1 |
| kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / | Kontext |
| RRS, 5, 125.1 |
| samagandham ayaścūrṇaṃ kumārīvāribhāvitam / | Kontext |
| RRS, 5, 125.2 |
| puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ // | Kontext |
| RRS, 5, 128.3 |
| ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // | Kontext |
| RRS, 5, 130.1 |
| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Kontext |
| RRS, 5, 149.2 |
| ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // | Kontext |
| RRS, 7, 7.1 |
| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Kontext |
| RRS, 7, 18.0 |
| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Kontext |
| RRS, 9, 87.3 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RSK, 3, 2.2 |
| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 2.1 |
| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext |
| ŚdhSaṃh, 2, 11, 41.1 |
| kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / | Kontext |
| ŚdhSaṃh, 2, 12, 180.2 |
| bhasmasūtasamo gandho mṛtāyastāmraguggulūn // | Kontext |