| BhPr, 1, 8, 39.3 | 
	| loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī // | Context | 
	| BhPr, 2, 3, 75.2 | 
	| piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet // | Context | 
	| BhPr, 2, 3, 134.2 | 
	| vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / | Context | 
	| KaiNigh, 2, 22.1 | 
	| ayaḥ kālāyasaṃ tīkṣṇaṃ piṇḍaṃ pāravasaṃ ghanam / | Context | 
	| MPālNigh, 4, 14.1 | 
	| lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam / | Context | 
	| RAdhy, 1, 151.2 | 
	| ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam // | Context | 
	| RAdhy, 1, 152.2 | 
	| sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // | Context | 
	| RAdhy, 1, 153.1 | 
	| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Context | 
	| RAdhy, 1, 154.1 | 
	| lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / | Context | 
	| RAdhy, 1, 197.2 | 
	| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Context | 
	| RArṇ, 4, 4.1 | 
	| saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / | Context | 
	| RArṇ, 7, 108.1 | 
	| nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / | Context | 
	| RājNigh, 13, 1.2 | 
	| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Context | 
	| RājNigh, 13, 46.2 | 
	| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Context | 
	| RCint, 2, 18.1 | 
	| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Context | 
	| RCint, 2, 18.2 | 
	| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // | Context | 
	| RCint, 3, 151.2 | 
	| kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // | Context | 
	| RCint, 4, 11.0 | 
	| ayodhātuvacchodhanamāraṇametasya // | Context | 
	| RCint, 4, 21.1 | 
	| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Context | 
	| RCint, 6, 3.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Context | 
	| RCint, 6, 16.1 | 
	| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Context | 
	| RCint, 6, 84.2 | 
	| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Context | 
	| RCint, 6, 86.2 | 
	| tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // | Context | 
	| RCint, 8, 9.0 | 
	| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Context | 
	| RCint, 8, 105.1 | 
	| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Context | 
	| RCint, 8, 107.1 | 
	| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / | Context | 
	| RCint, 8, 111.2 | 
	| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Context | 
	| RCint, 8, 114.3 | 
	| sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // | Context | 
	| RCint, 8, 116.0 | 
	| kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // | Context | 
	| RCint, 8, 118.2 | 
	| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Context | 
	| RCint, 8, 133.1 | 
	| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Context | 
	| RCint, 8, 134.1 | 
	| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Context | 
	| RCint, 8, 137.2 | 
	| paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // | Context | 
	| RCint, 8, 143.1 | 
	| tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / | Context | 
	| RCint, 8, 146.2 | 
	| tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Context | 
	| RCint, 8, 156.1 | 
	| ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ / | Context | 
	| RCint, 8, 157.1 | 
	| atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / | Context | 
	| RCint, 8, 157.2 | 
	| kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // | Context | 
	| RCint, 8, 159.1 | 
	| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Context | 
	| RCint, 8, 171.2 | 
	| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // | Context | 
	| RCint, 8, 177.1 | 
	| aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām / | Context | 
	| RCint, 8, 188.2 | 
	| tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // | Context | 
	| RCint, 8, 222.2 | 
	| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Context | 
	| RCūM, 11, 51.3 | 
	| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // | Context | 
	| RCūM, 14, 77.1 | 
	| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Context | 
	| RCūM, 14, 94.1 | 
	| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Context | 
	| RCūM, 14, 97.2 | 
	| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context | 
	| RCūM, 14, 98.1 | 
	| ciñcāphaladalakvāthādayo doṣamudasyati / | Context | 
	| RCūM, 14, 99.1 | 
	| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Context | 
	| RCūM, 14, 113.1 | 
	| samagandham ayaścūrṇaṃ kumārīvārimarditam / | Context | 
	| RCūM, 14, 113.2 | 
	| puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // | Context | 
	| RCūM, 14, 126.2 | 
	| kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // | Context | 
	| RCūM, 14, 130.1 | 
	| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Context | 
	| RCūM, 14, 191.1 | 
	| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Context | 
	| RCūM, 15, 24.1 | 
	| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Context | 
	| RCūM, 3, 7.2 | 
	| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Context | 
	| RCūM, 3, 12.1 | 
	| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Context | 
	| RCūM, 5, 13.2 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Context | 
	| RCūM, 5, 124.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Context | 
	| RHT, 5, 8.2 | 
	| etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // | Context | 
	| RKDh, 1, 1, 20.2 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Context | 
	| RMañj, 3, 11.1 | 
	| ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / | Context | 
	| RMañj, 5, 65.1 | 
	| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / | Context | 
	| RMañj, 5, 66.2 | 
	| ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Context | 
	| RMañj, 6, 148.1 | 
	| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Context | 
	| RMañj, 6, 198.1 | 
	| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Context | 
	| RPSudh, 1, 28.1 | 
	| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Context | 
	| RPSudh, 4, 62.1 | 
	| himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / | Context | 
	| RRÅ, R.kh., 7, 24.1 | 
	| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Context | 
	| RRÅ, R.kh., 9, 12.1 | 
	| ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt / | Context | 
	| RRÅ, R.kh., 9, 18.1 | 
	| arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ / | Context | 
	| RRÅ, R.kh., 9, 20.1 | 
	| evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ / | Context | 
	| RRÅ, R.kh., 9, 21.2 | 
	| patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ // | Context | 
	| RRÅ, R.kh., 9, 29.1 | 
	| ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ / | Context | 
	| RRÅ, V.kh., 12, 80.1 | 
	| navasārairayaḥpātraṃ lepayettatra nikṣipet / | Context | 
	| RRÅ, V.kh., 13, 77.1 | 
	| rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / | Context | 
	| RRÅ, V.kh., 18, 102.1 | 
	| tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / | Context | 
	| RRÅ, V.kh., 19, 42.2 | 
	| kṣiptvā cālyamayodarvyā hyavatārya suśītalam // | Context | 
	| RRS, 3, 65.2 | 
	| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Context | 
	| RRS, 5, 67.0 | 
	| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Context | 
	| RRS, 5, 96.1 | 
	| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Context | 
	| RRS, 5, 98.0 | 
	| nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // | Context | 
	| RRS, 5, 104.2 | 
	| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context | 
	| RRS, 5, 106.2 | 
	| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Context | 
	| RRS, 5, 114.1 | 
	| kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / | Context | 
	| RRS, 5, 125.1 | 
	| samagandham ayaścūrṇaṃ kumārīvāribhāvitam / | Context | 
	| RRS, 5, 125.2 | 
	| puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ // | Context | 
	| RRS, 5, 128.3 | 
	| ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // | Context | 
	| RRS, 5, 130.1 | 
	| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Context | 
	| RRS, 5, 149.2 | 
	| ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // | Context | 
	| RRS, 7, 7.1 | 
	| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Context | 
	| RRS, 7, 18.0 | 
	| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Context | 
	| RRS, 9, 87.3 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Context | 
	| RSK, 3, 2.2 | 
	| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Context | 
	| ŚdhSaṃh, 2, 11, 2.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Context | 
	| ŚdhSaṃh, 2, 11, 41.1 | 
	| kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / | Context | 
	| ŚdhSaṃh, 2, 12, 180.2 | 
	| bhasmasūtasamo gandho mṛtāyastāmraguggulūn // | Context |