| ÅK, 1, 25, 73.1 |
| dināni katicit sthitvā yātyasau phullikā matā / | Kontext |
| MPālNigh, 4, 1.1 |
| yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti / | Kontext |
| RAdhy, 1, 34.1 |
| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Kontext |
| RAdhy, 1, 34.2 |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Kontext |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext |
| RAdhy, 1, 36.1 |
| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Kontext |
| RAdhy, 1, 135.2 |
| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Kontext |
| RAdhy, 1, 403.2 |
| palitaṃ mūlato yāti valināśo bhaved dhruvam // | Kontext |
| RAdhy, 1, 415.1 |
| kṣepyo yāti so yathā / | Kontext |
| RAdhy, 1, 456.2 |
| palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // | Kontext |
| RCūM, 16, 67.1 |
| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / | Kontext |
| RCūM, 4, 75.1 |
| dināni katicit sthitvā yātyasau palikā matā / | Kontext |
| RPSudh, 6, 17.2 |
| cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā // | Kontext |
| RRÅ, R.kh., 7, 24.1 |
| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Kontext |
| RRÅ, V.kh., 4, 8.1 |
| niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ / | Kontext |
| RRS, 8, 52.2 |
| dināni katicitsthitvā yātyasau cullakā matā // | Kontext |
| RSK, 3, 4.1 |
| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Kontext |