| RAdhy, 1, 8.2 |
| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // | Kontext |
| RAdhy, 1, 50.1 |
| āranālamṛte sūtam utthāpyaṃ rasadhīmatā / | Kontext |
| RAdhy, 1, 120.1 |
| sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / | Kontext |
| RAdhy, 1, 137.2 |
| daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // | Kontext |
| RAdhy, 1, 147.2 |
| tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // | Kontext |
| RArṇ, 1, 25.2 |
| na sidhyati raso devi pibanti mṛgatṛṣṇikām // | Kontext |
| RArṇ, 1, 26.2 |
| kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // | Kontext |
| RArṇ, 1, 31.2 |
| tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // | Kontext |
| RArṇ, 1, 46.1 |
| rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Kontext |
| RArṇ, 12, 379.2 |
| rase rasāyane caiva lakṣavedhī na saṃśayaḥ // | Kontext |
| RArṇ, 6, 8.1 |
| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / | Kontext |
| RArṇ, 6, 48.2 |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // | Kontext |
| RArṇ, 6, 53.2 |
| pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // | Kontext |
| RājNigh, 13, 71.2 |
| pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Kontext |
| RājNigh, 13, 97.2 |
| rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // | Kontext |
| RCint, 6, 29.3 |
| dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // | Kontext |
| RCint, 7, 94.2 |
| kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // | Kontext |
| RCūM, 10, 46.1 |
| iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane / | Kontext |
| RCūM, 10, 135.2 |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // | Kontext |
| RCūM, 11, 3.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext |
| RCūM, 11, 48.2 |
| mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // | Kontext |
| RCūM, 11, 73.1 |
| rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / | Kontext |
| RCūM, 11, 91.2 |
| rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // | Kontext |
| RCūM, 11, 98.2 |
| rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // | Kontext |
| RCūM, 12, 3.1 |
| rase rasāyane dāne dhāraṇe ca devatārcane / | Kontext |
| RCūM, 12, 35.2 |
| dṛṣṭapratyayasaṃyuktamuktavān rasakautukī // | Kontext |
| RCūM, 12, 41.2 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 12, 68.2 |
| rase rasāyane dāne dhāraṇe cānyathānyathā // | Kontext |
| RCūM, 14, 20.1 |
| kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / | Kontext |
| RCūM, 14, 21.2 |
| rase rasāyane loharañjane cātiśasyate // | Kontext |
| RCūM, 14, 33.2 |
| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 14, 137.1 |
| mardayitvā caredbhasma tadrasādiṣu śasyate / | Kontext |
| RCūM, 14, 138.2 |
| mardayitvā caredbhasma tadrasādiṣu kīrtitam // | Kontext |
| RCūM, 14, 163.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RCūM, 14, 170.1 |
| dehalohakarī proktā yuktā rasarasāyane / | Kontext |
| RCūM, 3, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Kontext |
| RCūM, 3, 25.2 |
| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // | Kontext |
| RCūM, 4, 50.1 |
| guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / | Kontext |
| RCūM, 4, 117.1 |
| paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ / | Kontext |
| RCūM, 5, 1.1 |
| atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ / | Kontext |
| RCūM, 9, 3.1 |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ / | Kontext |
| RCūM, 9, 14.1 |
| dīpanaḥ pācano bhedī rase kvāpi ca yujyate / | Kontext |
| RCūM, 9, 16.1 |
| madhūkasya ca tailaiśca tailavargo rase hitaḥ / | Kontext |
| RHT, 15, 6.1 |
| gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / | Kontext |
| RHT, 3, 19.2 |
| pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // | Kontext |
| RHT, 9, 3.2 |
| avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ // | Kontext |
| RKDh, 1, 1, 40.2 |
| svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // | Kontext |
| RKDh, 1, 1, 150.2 |
| samākhyātaṃ rasācāryai rasasiddhapradāyakam // | Kontext |
| RKDh, 1, 1, 155.2 |
| mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam // | Kontext |
| RKDh, 1, 1, 156.1 |
| nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / | Kontext |
| RKDh, 1, 1, 164.1 |
| bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ / | Kontext |
| RMañj, 1, 12.2 |
| etallakṣaṇasaṃyukto rasavidyāgururbhavet // | Kontext |
| RMañj, 3, 65.2 |
| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Kontext |
| RMañj, 3, 90.2 |
| rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ // | Kontext |
| RMañj, 5, 22.2 |
| dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu // | Kontext |
| RMañj, 6, 3.1 |
| muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam / | Kontext |
| RMañj, 6, 88.0 |
| mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // | Kontext |
| RPSudh, 1, 45.2 |
| karaṇīyaṃ prayatnena rasaśāstrasya vartmanā // | Kontext |
| RPSudh, 1, 55.2 |
| adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // | Kontext |
| RPSudh, 1, 60.0 |
| kathitaṃ hi mayā samyak rasāgamanidarśanāt // | Kontext |
| RPSudh, 2, 2.2 |
| tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // | Kontext |
| RPSudh, 2, 35.2 |
| rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham // | Kontext |
| RPSudh, 2, 57.2 |
| rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // | Kontext |
| RPSudh, 3, 14.1 |
| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext |
| RPSudh, 4, 3.1 |
| pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā / | Kontext |
| RPSudh, 4, 36.2 |
| paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā // | Kontext |
| RPSudh, 5, 2.3 |
| ete mahārasāścāṣṭāvuditā rasavādibhiḥ // | Kontext |
| RPSudh, 5, 12.0 |
| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Kontext |
| RPSudh, 6, 32.2 |
| rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // | Kontext |
| RPSudh, 6, 58.1 |
| rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam / | Kontext |
| RPSudh, 6, 74.1 |
| rase rasāyane proktā pariṇāmādiśūlanut / | Kontext |
| RPSudh, 7, 34.3 |
| vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // | Kontext |
| RPSudh, 7, 36.2 |
| dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // | Kontext |
| RRÅ, R.kh., 1, 18.1 |
| anekarasaśāstreṣu saṃhitāsvāgameṣu ca / | Kontext |
| RRÅ, V.kh., 1, 8.1 |
| rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā / | Kontext |
| RRÅ, V.kh., 1, 10.2 |
| rasaśāstrāṇi sarvāṇi samālokya yathākramam // | Kontext |
| RRÅ, V.kh., 1, 12.2 |
| ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ // | Kontext |
| RRÅ, V.kh., 1, 14.2 |
| evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // | Kontext |
| RRÅ, V.kh., 1, 17.1 |
| ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / | Kontext |
| RRÅ, V.kh., 1, 21.2 |
| tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // | Kontext |
| RRÅ, V.kh., 1, 25.2 |
| tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam // | Kontext |
| RRÅ, V.kh., 1, 38.2 |
| evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // | Kontext |
| RRÅ, V.kh., 1, 39.1 |
| rasadīkṣā śivenoktā dātavyā sādhakāya vai / | Kontext |
| RRÅ, V.kh., 1, 43.2 |
| kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // | Kontext |
| RRÅ, V.kh., 1, 66.1 |
| sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā / | Kontext |
| RRÅ, V.kh., 1, 70.2 |
| saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ // | Kontext |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRÅ, V.kh., 10, 46.2 |
| tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // | Kontext |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext |
| RRS, 10, 81.2 |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // | Kontext |
| RRS, 11, 58.2 |
| vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ // | Kontext |
| RRS, 11, 122.1 |
| athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram / | Kontext |
| RRS, 2, 35.2 |
| iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // | Kontext |
| RRS, 2, 80.3 |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api // | Kontext |
| RRS, 3, 15.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext |
| RRS, 3, 90.3 |
| mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // | Kontext |
| RRS, 3, 117.0 |
| rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // | Kontext |
| RRS, 3, 137.2 |
| rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // | Kontext |
| RRS, 4, 8.1 |
| rase rasāyane dāne dhāraṇe devatārcane / | Kontext |
| RRS, 5, 33.2 |
| itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 5, 62.3 |
| rase rasāyane tāmraṃ yojayedyuktamātrayā // | Kontext |
| RRS, 5, 92.2 |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // | Kontext |
| RRS, 5, 196.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RRS, 5, 203.3 |
| dehalohakarī proktā yuktā rasarasāyane // | Kontext |
| RRS, 7, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Kontext |
| RRS, 7, 24.1 |
| rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ / | Kontext |
| RRS, 7, 35.2 |
| saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // | Kontext |
| RRS, 8, 101.1 |
| bhavetpaṭhitavāro'yamadhyāyo rasavādinām / | Kontext |
| RRS, 9, 1.1 |
| atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ / | Kontext |
| RSK, 1, 7.2 |
| kartuṃ te duṣkarā yasmāt procyante sukarā rase // | Kontext |
| RSK, 2, 10.2 |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Kontext |
| RSK, 2, 14.1 |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Kontext |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Kontext |
| RSK, 2, 60.2 |
| sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // | Kontext |
| RSK, 3, 3.2 |
| auṣadhe ca rase caiva dātavyaṃ hitamicchatā // | Kontext |