| BhPr, 1, 8, 19.2 |
| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext |
| BhPr, 2, 3, 44.2 |
| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext |
| RAdhy, 1, 37.1 |
| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Kontext |
| RAdhy, 1, 38.1 |
| saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / | Kontext |
| RAdhy, 1, 41.1 |
| saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / | Kontext |
| RAdhy, 1, 203.2 |
| rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // | Kontext |
| RArṇ, 1, 15.2 |
| dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // | Kontext |
| RArṇ, 1, 15.2 |
| dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // | Kontext |
| RArṇ, 1, 16.1 |
| kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / | Kontext |
| RArṇ, 1, 16.1 |
| kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / | Kontext |
| RArṇ, 1, 16.2 |
| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Kontext |
| RArṇ, 1, 16.2 |
| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Kontext |
| RArṇ, 11, 205.2 |
| capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // | Kontext |
| RArṇ, 11, 214.2 |
| tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // | Kontext |
| RArṇ, 12, 33.2 |
| naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // | Kontext |
| RArṇ, 12, 343.2 |
| naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // | Kontext |
| RArṇ, 6, 106.1 |
| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext |
| RArṇ, 7, 15.2 |
| naśyanti yojanaśate kas tasmāllohavedhakaraḥ // | Kontext |
| RCint, 3, 225.2 |
| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Kontext |
| RCint, 8, 98.2 |
| lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // | Kontext |
| RCūM, 10, 137.2 |
| mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam // | Kontext |
| RCūM, 14, 144.1 |
| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ / | Kontext |
| RMañj, 3, 68.2 |
| naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // | Kontext |
| RMañj, 4, 29.2 |
| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Kontext |
| RMañj, 6, 123.2 |
| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Kontext |
| RPSudh, 6, 47.1 |
| snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati / | Kontext |
| RRS, 11, 60.2 |
| yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati / | Kontext |
| RRS, 2, 82.2 |
| mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // | Kontext |
| RRS, 5, 168.2 |
| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ // | Kontext |
| RSK, 3, 4.2 |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |