| RArṇ, 1, 40.2 |
| tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // | Kontext |
| RCint, 8, 97.2 |
| kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // | Kontext |
| RMañj, 1, 6.2 |
| tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān // | Kontext |
| RMañj, 6, 39.3 |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Kontext |
| RMañj, 6, 208.1 |
| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Kontext |
| RPSudh, 4, 20.2 |
| rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān / | Kontext |
| RPSudh, 4, 20.4 |
| doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // | Kontext |
| RSK, 3, 4.2 |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 133.2 |
| rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // | Kontext |