| RHT, 18, 55.1 |
| tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram / | Kontext |
| RPSudh, 1, 13.1 |
| himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / | Kontext |
| RPSudh, 1, 17.2 |
| jāyate ruciraḥ sākṣāducyate pāradaḥ svayam // | Kontext |
| RPSudh, 3, 11.1 |
| rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Kontext |
| RPSudh, 3, 20.2 |
| tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // | Kontext |
| RPSudh, 3, 39.1 |
| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Kontext |
| RPSudh, 6, 54.1 |
| parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam / | Kontext |