| RArṇ, 12, 260.2 |
| tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // | Kontext |
| RArṇ, 12, 286.1 |
| kiṣkindhyāparvate ramye pampātīre tṛṇodakam / | Kontext |
| RArṇ, 12, 286.3 |
| bhūśailamasti tatraiva tridinaṃ vedhi parvate // | Kontext |
| RArṇ, 13, 14.1 |
| raktikārdhārdhamātreṇa parvatānapi vedhayet / | Kontext |
| RCūM, 14, 92.2 |
| labhyate tanmahāduḥkhāttuṣāradharaparvate // | Kontext |
| RPSudh, 1, 16.1 |
| paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam / | Kontext |
| RPSudh, 4, 6.1 |
| parvate bhūmideśeṣu khanyamāneṣu kutracit / | Kontext |
| RPSudh, 5, 69.2 |
| sudhāyukte viṣe vānte parvate marutāhvaye // | Kontext |
| RPSudh, 5, 104.1 |
| nidāghe tīvratāpāddhi himapratyantaparvatāt / | Kontext |
| RPSudh, 6, 54.1 |
| parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam / | Kontext |
| RRĂ…, V.kh., 18, 128.1 |
| pāṣāṇavedhako yo'sau parvatāni tu tena vai / | Kontext |