| BhPr, 2, 3, 150.1 |
| tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam / | Kontext |
| RArṇ, 10, 46.1 |
| dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ / | Kontext |
| RArṇ, 11, 136.1 |
| rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam / | Kontext |
| RArṇ, 11, 164.1 |
| ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / | Kontext |
| RArṇ, 12, 223.1 |
| lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam / | Kontext |
| RArṇ, 12, 328.2 |
| iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // | Kontext |
| RArṇ, 17, 83.1 |
| mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam / | Kontext |
| RArṇ, 17, 85.1 |
| kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā / | Kontext |
| RArṇ, 7, 113.1 |
| gaurīphalāni kṣurako rajanītumburūṇi ca / | Kontext |
| RArṇ, 8, 80.2 |
| karavīraṃ devadāruṃ saralaṃ rajanīdvayam // | Kontext |
| RCint, 3, 128.2 |
| karavīraṃ devadāru saralo rajanīdvayam // | Kontext |
| RCint, 6, 49.1 |
| prathame rajanīcūrṇaṃ dvitīye ca yavānikām / | Kontext |
| RCint, 7, 43.1 |
| viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / | Kontext |
| RCūM, 14, 143.1 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Kontext |
| RCūM, 14, 192.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext |
| RHT, 16, 4.1 |
| dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / | Kontext |
| RMañj, 1, 22.1 |
| iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca / | Kontext |
| RMañj, 6, 218.1 |
| kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet / | Kontext |
| RMañj, 6, 335.2 |
| gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // | Kontext |
| RRÅ, R.kh., 2, 3.2 |
| iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu // | Kontext |
| RRÅ, R.kh., 8, 97.2 |
| śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // | Kontext |
| RRÅ, V.kh., 13, 61.2 |
| rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // | Kontext |
| RRÅ, V.kh., 13, 78.1 |
| rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 14, 46.1 |
| unmattamunipatrāṇi rajanī kākamācikā / | Kontext |
| RRÅ, V.kh., 15, 44.1 |
| śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / | Kontext |
| RRÅ, V.kh., 16, 9.1 |
| gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / | Kontext |
| RRÅ, V.kh., 18, 174.1 |
| rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / | Kontext |
| RRÅ, V.kh., 19, 71.3 |
| bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 72.1 |
| bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā / | Kontext |
| RRÅ, V.kh., 19, 116.1 |
| tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 116.2 |
| gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet // | Kontext |
| RRÅ, V.kh., 2, 43.3 |
| kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake // | Kontext |
| RRÅ, V.kh., 20, 70.1 |
| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext |
| RRS, 5, 167.2 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet // | Kontext |
| RRS, 5, 226.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext |
| RSK, 3, 6.1 |
| rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām / | Kontext |
| ŚdhSaṃh, 2, 12, 205.1 |
| kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet / | Kontext |
| ŚdhSaṃh, 2, 12, 208.1 |
| catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / | Kontext |